rgyan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyan
# alaṅkāraḥ, ābharaṇam — alaṃkāravaraśca vibhūṣaṇapradhānaiḥ taistairiti mukuṭakaṭakakeyūrahāranūpurādibhiḥ bo.a.2.13; alaṃkārastvābharaṇaṃ pariṣkāro vibhūṣaṇam maṇḍanaṃ ca a.ko.2.6.101; bhūṣaṇam — rūpasyānyathābhūtadarśanaṃ na bhūtānāṃ suvarṇasaṃsthānabhūṣaṇavikāradarśanavat la.a.138ka/84; bhūṣā — suvyaktakīrtitilakā guṇaratnabhūṣā a.ka.59.1; vibhūṣaṇam — kṣamā hi śaktasya paraṃ vibhūṣaṇam jā.mā.337/196; ābharaṇam — nānnapānavastrābharaṇagandhamālyavilepanakathāyogānuyogamanuyuktā viharanti a.sā.296ka/167; maṇḍanam — api ca svaguṇā maṇḍanaṃ bodhisattvānām sū.a.142ka/19; alaṅkaraṇam — ajāyatāsya sahajaścūḍālaṃkaraṇaṃ maṇiḥ a.ka.3.24; alaṃkriyā — alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasaṃpadagryā jā.mā.331/193; maṇḍanakam — svaiḥ svairmaṇḍanakopabhogairjanāḥ salile krīḍeyuḥ ra.vi.113ka/74; alam ma.vyu.6518; aṅgadam — yathā līlāmbujakrīḍāsarohemāṅgadādayaḥ kā.ā.1.79; prasādhanam — visasarja mṛṇālāya punarāttaprasādhanā sā sakhīm a.ka.50.100; uttaṃsaḥ — zla ba 'di ni mkha'i rgyan candro'yamambarottaṃsaḥ kā.ā.2.191
  1. avataṃsaḥ — nyi ma'i rigs kyi rgyan gyur sauryakulāvataṃsaḥ a.ka.59.2; tilakam — sa'i steng na rgyan gyur pa kṣititalatilakabhūtam jā.mā.60/36; śrīḥ ma.vyu.2742
  2. (pā.) alaṅkāraḥ i. kāvyālaṅkāraḥ — snyan ngag mdzes par byed pa yi/ chos rnams rgyan zhes rab tu brjod kāvyaśobhākarāndharmānalaṃkārānpracakṣate kā.ā.2.1; tatparyāyau : alaṅkṛtiḥ — de ni rang bzhin brjod pa dang/ rigs zhes dang po'i rgyan yin dper svabhāvoktiśca jātiścetyādyā sālaṅkṛtiryathā kā.ā.2.8; alaṃkriyā — kāścinmārgavibhāgārthamuktāḥ prāgapyalaṃkriyāḥ kā.ā.2.3 ii. samādhiviśeṣaḥ — aprameyairasaṃkhyeyaiḥ samādhikoṭiniyutaśatasahasraiḥ samāpanno'valokiteśvaraḥ tadyathāpi nāma kulaputra ākārakaro nāma samādhiḥ…alaṃkāro nāma samādhiḥ kā.vyū.221kha/284
  3. vyūhaḥ — ākāṅkṣan ekavālapathe ekaṃ sarvabuddhaviṣayavyūhamādarśayati ākāṅkṣan yāvadanabhilāpyān sarvākārabuddhaviṣayavyūhānādarśayati da.bhū.270kha/61
  4. = rgyan mo dyūtam — madyadyūtādi sevyaṃ syānmānasaṃ sukhamicchatā bo.a.6.91; vi.sū.15kha/17; dra. rgyan po
  5. = brgyan pa bhūṣitaḥ — prasiddhau khyātabhūṣitau a.ko.3.3.104
  6. = rgyan phreng hāraḥ — mu tig rin chen rgyan 'phyang mdzes 'bar ba pralambamuktāmaṇihāraśobhānābhāsvarān bo.a.2.18.0. upahāraḥ jā.mā.200/116.

{{#arraymap:rgyan

|; |@@@ | | }}