rgyas byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyas byed
* saṃ.
  1. = mchod pa apacitiḥ, pūjā — pūjā namasyā'pacitiḥ saparyārcārhaṇāḥ samāḥ a.ko.2.7.34
  2. = nyi ma pūṣā, sūryaḥ — vikartanārkamārtaṇḍamihirāruṇapūṣaṇaḥ a.ko.1.3.29
  3. puṣkaram i. = nam mkha' ākāśam — dyodivau dve striyāmabhraṃ vyomapuṣkaramambaram a.ko.1.2.1 ii. = chu jalam — kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham a.ko.1.12.4
  4. = pad+ma'i 'dab ma pauṣkaram, puṣkaramūlam mi.ko.58kha
  5. = rgyu skar rgyal puṣyaḥ, nakṣatraviśeṣaḥ mi.ko.32kha
  6. nā. bharataḥ, rājā ma.vyu.3581
  7. nā. sphoṭanaḥ, nāgarājaḥ ma.vyu.3277

{{#arraymap:rgyas byed

|; |@@@ | | }}