rgyun chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyun chad pa
* saṃ. ucchedaḥ — sarvocchedātmakaḥ parikalpitastu na vāryata ityabhiprāyaḥ ta.pa.155kha/764; samucchedaḥ — samucchedaduḥkhaṃ nikāyasabhāganikṣepānmaraṇādyadutpadyate bo.bhū.129kha/167; upacchedaḥ — atyantaniṣṭhe yogakṣeme sarvaduḥkhopacchede sarvajñatāsukhe pratiṣṭhāpayāmi ga.vyū.26kha/123; vyavacchedaḥ — avaramiti avasānam, antaḥ, vyavacchedaḥ ucyate pra.pa.36-5/95; uparamaḥ — sarvabhāvavikalpābhāvād indriyāṇāmanāgataviṣayoparamācca la.a.79kha/27; prabandhavyucchedaḥ — caturvidhaṃ nirvāṇam....skandhānāṃ svasāmānyalakṣaṇasantatiprabandhavyucchedanirvāṇam la.a.105kha/51; uparatiḥ — yuktā pratītyatā yasmād duḥkhasyoparatirmatā bo.a.6.32; viratiḥ — siddho'pi yadyanuṣṭheyo nānuṣṭhānaviratirbhavet pra.a.7ka/9; prabandhoparamaḥ ma.vyu.2012; pratiprasrambhaṇam — sarvakāryapratiprasrambhaṇaṃ ca syāt, yadi na saṃdhārayet, tathāgatakuvaṃśocchedaśca syāt la.a.139kha/86
  • bhū.kā.kṛ. vyavacchinnaḥ — vyavacchinno'smi sarvāpāyadurgativinipātāt da.bhū.175kha/9; ucchinnaḥ — kṛṣyādikarmaṇyucchinne rājñaḥ koṣakṣayo'bhavat a.ka.16.10; nivṛttam — mu ge rgyun chad durbhikṣaṃ nivṛttam vi.va.194ka/1.69.

{{#arraymap:rgyun chad pa

|; |@@@ | | }}