rgyun ma chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyun ma chad pa
* saṃ. anucchedaḥ, avināśaḥ— rkyen rnams rgyun ni ma chad na pratyayānāmanucchede bo.a.9.14
  • vi. avicchinnaḥ — śrotṛparamparayā cāvicchinnaḥ sampradāyaḥ samyak sambhāvyate ta.pa.210kha/892; avyucchinnaḥ — avyucchinnahetukriyālakṣaṇā la.a.72kha/20; aprasrabdhaḥ — sa …aprasrabdhavīryaśca bhavati aparikliṣṭaḥ da.bhū.207kha/25; apratiprasrabdhaḥ — apratiprasrabdhasattvārthaprayogaḥ da.bhū.245kha/46.

{{#arraymap:rgyun ma chad pa

|; |@@@ | | }}