ri chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri chen po
mahāparvataḥ — de'i tshe thams cad dang ldan pa'i 'jig rten gyi khams mi mjed 'diri'i rgyal po ri rab kyang med par gyur/ ri chen po dang ri gzhan yang med par gyur tasmin samaye iyaṃ sarvāvatī lokadhātuḥ…apagatasumeruparvatā apagatatadanyamahāparvatā sa.pu.91kha/151; mahāśailaḥ — shA ri kAs rmi lam dubdag ri chen po'i spo la 'dzeg go// śārikayā svapno dṛṣṭaḥ…mahāśailaṃ parvatamadhirohāmi vi.va.14ka/2.84. ri chen po brgyad aṣṭau mahāparvatāḥ —
  1. lhun po meruḥ,
  2. gnya' shing 'dzin yugandharaḥ,
  3. gshol mda' 'dzin īśādhāraḥ,
  4. seng ldeng can khadirakaḥ,
  5. blta na sdug sudarśanaḥ,
  6. rta rna aśvakarṇaḥ,
  7. rnam 'dud vinitakaḥ,
  8. mu khyud 'dzin nimindharaḥ abhi.bhā.144kha/507; vi.va.175ka/1.59.

{{#arraymap:ri chen po

|; |@@@ | | }}