ri nag po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri nag po
nā. kālaparvataḥ, parvataḥ — 'jig rten gyi bar dag dang ri nag po dang khor yug dang khor yug chen po dag kyang mi snang bar gyur to// na ca bhūyo lokāntarikā na ca kālaparvatā na ca cakravālamahācakravālāḥ prajñāyante sma la.vi.137ka/202; byang phyogs logs na ri nag po gsum mchis so// … de dag rgal ba dang ri'i rgyal po gangs can mchis so// uttare digbhāge trayaḥ kālaparvatāḥ… tānatikramya himavān parvatarājaḥ vi.va.213ka/1.88; kṛṣṇaparvataḥ — 'dzam bu'i gling 'di'i byang phyogs 'dzam bu'i gling 'di nyid na ri nag po gsum yod do// ihaiva jambūdvīpe uttareṇāsya jambūdvīpasya kṛṣṇaparvatāstrayaḥ abhi.bhā.146kha/513; kīṭaparvataḥ — ri nag po dgu 'das pa'i pha rol na gangs ri yod do// navabhyaḥ kīṭaparvatebhyaḥ pareṇa himavān parvataḥ abhi.bhā.146kha/513; kīṭādriḥ — 'di nas byang du ri nag po/ /dgu 'das gangs ri'o// ihottareṇa kīṭādrinavakād himavān abhi.ko.9ka/3.57; kulaparvataḥ — lha mo 'di lta ste dper na/ri'i rgyal po ri rab kyi gnam 'phang dang zheng rgyas ri nag po thams cad zil gyis mnan nas kun du thal le zhing mngon par thal la 'dug go// syādyathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatānabhibhavannabhirocate ca samabhirocate coccatvena vipulatvena ca śi.sa.30ka/27.

{{#arraymap:ri nag po

|; |@@@ | | }}