ri sul

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri sul
parvatakandaraḥ — chos kyi gter ri sul dang shing gi nang du bcug pa dang parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni śi.sa.106kha/105; spyan ras gzigs dbang … /rin chen ri yi sul na gnas par des kyang mthong// so paśyate ratnaparvatakandarastham avalokiteśvaram ga.vyū.72ka/161; phyis re zhig na 'bras bu dang rtsa ba'i phyir ri'i sul zhig tu song ba dang yāvadapareṇa samayena phalānā (phalamūlānāmartha bho.pā.)manyataraṃ parvatakandaramanupravṛttaḥ a.śa.202ka/186; girikandaraḥ — ri'i sul chu 'bab cing me tog dang 'bras bu dang rdo gu phun sum tshogs pa dang ldan pa zhig na anyatarasmin girikandare prasravaṇapuṣpaphalakandasampanne a.śa.104kha/94; kandaraḥ — ri dang ri sul gnas par 'gyur ba'i tshe/ /bsam pa 'di dag nyid ni rjes su sems// girikandarāṃścāpyupasevamāno anucintayāmi imameva cintām sa.pu.25kha/45; ma.mū.231kha/251; parvatadarī — dge slong dag sngon byung ba 'das pa'i dus na/ ri'i sul zhig na ri dwags kyi khyu'i gtso bozhig 'dug pa las bhūtapūrvaṃ bhikṣavo'tīte'dhvani anyatarasyāṃ parvatadaryāṃ mṛgayūthapaḥ prativasati a.śa.114kha/104; darī — ri sul ngam grog darī tu kandaraḥ a.ko.153kha/2.3.6; dīryate darī dṝ vidāraṇe a.vi.2.3.6; ma.vyu.5260 (78kha); parvatakuharaḥ — 'di ltar sa phyogs kyang sgra'i rgyu nyid yin te/ ri sul la sogs par gzhan 'dra ba'i sgra thos pa'i phyir ro// tathā hi—pradeśasyāpi śabdakāraṇatvamastyeva; parvatakuharādāvanyādṛśaśabdaśravaṇāt ta.pa.46kha/542; śailadeśaḥ — srog chags phra dang ri sul song ba dag la ji ltar sprin ltos med// sūkṣmaprāṇakaśailadeśagamikānnāpekṣate toyadaḥ ra.vi.125ka/106; nikuñjaḥ — rma bya'i sgra grag pa'i phyir ri sul 'di na rma bya yod do// iha nikuñje mayūraḥ, kekāyitāt nyā.bi.235ka/193; ri mthon po'i phan tshun bsnol ba'i sa phyogs kyi ri sul parvatoparibhāgena tiryaṅnirgatena pracchādito bhūbhāgo nikuñjaḥ nyā.ṭī.74ka/193; kuñjaḥ — ri bo tshang tshing ri sul dang// girigahvarakuñjeṣu sa.u.273ka/8.2; dra.yi dwagslto ri sul ltar 'dug pa/ khab kyi mig tsam gyi kha yod pa brgya stong pretasahasraiḥ…parvatasannibhodaraiḥ sūcīcchidropamamukhaiḥ vi.va.256kha/2.158.

{{#arraymap:ri sul

|; |@@@ | | }}