ril

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ril
* vi. = mtha' dag sakalaḥ — ba lang zhes bya bas ni rnam pa gcig tu 'dzin pa can gyi don de ril brjod pa yin la gauriti tadekākāraparāmarśayogī sakala eva padārtha ucyate pra.a.90ka/97; rgyal po'i khab ril gyis 'od chen pos snang bar byas nas sakalaṃ rājagṛhamudāreṇāvabhāsenāvabhāsya a.śa.47ka/40; des byis pa slong ba dag la bsod snyoms las snum khur sbyin par bya zhing ril gyis ni mi sbyin no// dadyādasya yācamānebhyo bālebhyaḥ piṇḍapātrā (tā bho.pā.)t pūpikāmasakalām vi.sū.48kha/62; samastaḥ — gang la rgyu 'di dag ril gyis yod pa de dag ni phyin ci log tu rnam par gzhag go// yatraitāni samastāni kāraṇāni santi, te viparyāsāḥ sthāpitāḥ abhi.sphu.100ka/779; kṛtsnaḥ — khams mtha' dag las 'dod chags dang bral ba'i phyir zhes bya ba smos te/ khams ril las 'dod chags dang bral ba'i phyir yin gyi nyams par byas pa tsam gyi phyir ni ma yin te kṛtsnadhātuvairāgyāt kṛtsnasya dhātorvairāgyāt, na vikalīkaraṇamātratvāt abhi.sphu.147ka/866; viśvaḥ — gal te de dag kyang tha dad par byed pa min na gang yang gang las kyang tha dad par byed pa med pas ril rdzas gcig tu 'gyur ro// tau cenna bhedakau; na kasyacit kutaścidbheda ityekaṃ dravyaṃ viśvaṃ syāt pra.vṛ.272ka/13; sarvaḥ — 'dir ni thams cad kyi thams cad du kun thabs med par ril gyis bkag ste iha tu sūtre sarveṇa sarvaṃ sarvathā nirupāyena sarvaṃ pratiṣiddham la.a.156kha/103; bdog pa ril yang sarvaṃ ca svāpateyam vi.va.206ka/1.80;

{{#arraymap:ril

|; |@@@ | | }}