rim gro

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rim gro
= bkur sti paricaryā — rab btud gus pa'i spyod pa dang/ /rim gro dag gis tshim par byas// praṇatipraṇayācāraistoṣitaḥ paricaryayā a.ka.162ka/18.8; smras pa nyin dang mtshan mor ni/ /nad pa rnams kyi rim gro mdzod// avadat kriyatāṃ rogiparicaryā divāniśam a.ka.48ka/58.11; upacāraḥ — de nas rgyal po mi med ngal gyur pa//de yi bsil ba'i rim gros gdung ba bral// tenātha rājā vijane śramāturaḥ śītopacārairapanītatāpaḥ a.ka.201kha/22.87; rdzun gyis rim gro bral ba mithyopacārarahitaḥ a.ka.240kha/28.6; satkāraḥ — bstod dang grags pa'i rim gros ni/ /bsod nams mi 'gyur tsher mi 'gyur// stutiryaśo'tha satkāro na puṇyāya na cāyuṣe bo.a.18ka/6.90; satkṛtiḥ — de nyid gzhan la spo byas na//bde 'gro rim gro 'thob par 'gyur// tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ bo.a.28kha/8.127; satkriyā — gang zhig khe dang rim gro'i phyir/ /pha dang ma yang gsod byed cing// yo lābhasatkriyāhetoḥ pitarāvapi mārayet bo.a.28ka/8.123; namasyā — mchod pa rim gro rgyas byed dang/ /legs byed ri mo zhabs 'bring mtshungs// pūjā namasyā'pacitiḥ saparyārcārhaṇāḥ samāḥ a.ko.183ka/2.7.34; namanaṃ namasyā ṇama prahvatve śabde ca a.vi.2.7.34; gauravam — tshong dpon gyi bu nor bzangs rim gro dang phu dud dang mchod pa dang'du shes kyi rjes su song ba de lta bu'i yid dang ldan pa sudhanaḥ śreṣṭhidārakaḥ evaṃ gauravacitrīkārapūjā…saṃjñānugatamānasaḥ ga.vyū.290ka/368; satkaraṇam — dbyung ba dang rim gro dang chos mnyan pa dang yon bshad ma byas par byin gyis brlab par mi bya'o// nākṛte nirhārasatkaraṇadharmaśravaṇadakṣiṇādeśane'dhitiṣṭheyuḥ vi.sū.68ka/85; upasthānam — bdag sems rim gro 'dod gyur na//de tshe shing bzhin gnas par bya// upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat bo.a.12ka/5.51; rim gro ni rkang pa 'khru ba dang nyed pa la sogs pa'o// upasthānaṃ pādadhāvanamardanādi bo.pa.96kha/62; paricaraṇam — de rang gi yul du bzhag nas slob dpon la slob mas bya ba bzhin du rim gro dang bkur sti tshul bzhin du byas te mchod cing bkur to// enaṃ praveśya svaviṣayaṃ śiṣya ivācāryaṃ paricaraṇaparyupāsanavidhinā sammānayāmāsa jā.mā.129ka/149; upasthāpanam — sangs rgyas thams cadla mchod cing rim gro bya ba'i phyir sarvabuddhapūjopasthāpanāya da.bhū.177ka/9; dra.byang chub sems dpa'i rim gror ma ma sum cu rtsa gnyis bskos par gyur te bodhisattvasyārthe dvātriṃśaddhātryaḥ saṃsthāpitā abhūvan la.vi.54ka/72.

{{#arraymap:rim gro

|; |@@@ | | }}