rim pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rim pa
# = go rims kramaḥ — rim dang cig car 'jug pa yis/ /tshig rnams rnam pa gzhan yod min// yugapatkramavṛttibhyāṃ nānyo'sti vacasāṃ vidhiḥ ta.sa.64ka/602; tshig ngag yi ge'i rim pa yis// padavākyākṣarakramam ta.sa.97kha/868; ma bsdams rim pa 'di ni ci// ko'yamucchṛṅkhalaḥ kramaḥ a.ka.250ka/93.20; dpa' bo'i rim pa bdag byin brlab pa yi/ /rim pa dag kyang thar pa'i lam ma yin// vīrakramo na mārgaḥ svādhiṣṭhānakramaśca mokṣāya vi.pra.111ka/1, pṛ.7; rdzogs pa'i rim pa'i rnal 'byor 'di// utpannakramayogo'yam he.ta.15kha/48; anukramaḥ — des na don de rigs pas brtan par byas nas sgom par byed pas mngon du byed par 'gyur ro zhes bya ba ni rim pa'o// tato yuktyā tasyārthasya sthirīkṛtya bhāvayataḥ sākṣātkaraṇamityanukramaḥ pra.a.101ka/109; prakramaḥ — dang po chung ngu'i tshad do//de nas rim pa gnyis pa la yon tan gyi dbye bas prathamamṛdumātreti tato dvitīyaprakramo guṇabhedaḥ vi.pra.159ka/1.8; paryāyaḥ — pha gu'i rim pa gsum las lhag par rtsig pa byas pa la'o// trayādūrdhvamiṣṭakāparyāyadānasampādane vi.sū.33ka/42; khyim rim gyis thur mas 'drim kulaparyāyeṇa śalākā caryate ma.vyu.9204 (127ka); sngon rjes mo 'am rim pa dang //go rims rim bzhin rim pa 'o// ānupūrvī striyāṃ vāvṛtparipāṭī anukramaḥ paryāyaśca a.ko.183kha/2.7.36; paritaḥ eti paryāyaḥ iṇ gatau a.vi.2.7.36; āvṛt a.ko.183kha/2.7.36; āvartanam āvṛt a.vi.2.7.36; mālā — skye bo'i chos min lam ni bsgribs nas su/ /mtho ris lam ni them skas rim pa bzhin// adharmyamāvṛtya janasya mārgaṃ sopānamāleva divo babhūva jā.mā.72kha/84; veṇiḥ, o ṇī — lag gnyis de bzhin kun bsdus nas//bkrol zhing rim par yang dag bsgreng// tadeva hastau saṅkocya muktvā veṇi samucchrayet ma.mū.252kha/288
  1. puṭaḥ, o ṭam — gding ba bcang bar bya'o// de ni stug na gcig kyang rung ngo// sengs pa ni nyis rim mo// dhāraṇaṃ pratyāstaraṇasya yena (ghane bho.pā.) ekapuṭaṃ nyāyyam dvipuṭaṃ pailotikam vi.sū.67ka/84; thog mar pags pa'i rim pa 'di/ /rang gi blo yis tha dad phye// imaṃ carmapuṭaṃ tāvatsvabuddhyaiva pṛthak kuru bo.a.12kha/5.62; 'dir khyim gyi 'khor lo dgod pa ni/ khyim gyi 'khor lo'i rim pa gnyis pa byas nas rim pa dang po la 'chi ltas kyi nyin zhag rnams dang atra rāśicakranyāsaḥ —rāśicakraṃ dvipuṭaṃ kṛtvā prathamapuṭe ariṣṭadināni vi.pra.247kha/2.61; rlung gis bzlog pa dang char pas rim pa gzhan slebs pa dang vātena parivartanam, vṛṣṭyā puṭāntaraprāptiḥ vi.sū.31kha/40; puṭī — gsus po che khyod ji snyam du sems/ ji ltar bdag mal stan rim brgyad la nyal ba bzhin nye dga' yang de bzhin snyam mam gillapeṭha kiṃ tvaṃ na jānīṣe yathāhamaṣṭapuṭīṃ śayyāṃ kalpayāmyupanando'pi tathaiveti vi.va.268kha/2.171
  2. vimātratā — sems can thams cad kyi dbang po dang brtson 'grus kyi rim pa mkhyen pa'i stobs dang ldan pa zhes bya'o// sarvasattvendriyavīryavimātratājñānabalopeta ityucyate la.vi.210ka/312; vaimātram ma.vyu.7208 (102kha);

{{#arraymap:rim pa

|; |@@@ | | }}