ris

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ris
* saṃ.
  1. = ri mo rekhā — de nas sa gzhi dag gi zla ris de/ /rab byung rjes su mthun pa'i chas bzung nas/ /bde bas btang ste phyogs su yongs 'khyam zhing/ /zhi bar bzhin du bA rA Na sIr phyin// veṣaṃ tataḥ pravrajitānurūpaṃ vidhāya sā bhūtalacandrarekhā sukhojjhitā dikṣu paribhramantī vārāṇasīṃ śāntimivāsasāda a.ka.149kha/68.99; lekhā — ci slad glo bur 'dzum pa'i zla ris kyis/ /khyod zhal chu skyes rmad byung slad du mdzes// kasmādakasmāt smitacandralekhā mukhāmbuje bhāti tavādbhuteyam a.ka.295ka/38.5
  2. = sde tshan nikāyaḥ — tshangs pas bskyod nasgcig nas gcig tu brgyud de/ sems can gyi ris thams cad du 'khor ba/ de'i phyir tshangs pa'i 'khor lo zhes bya'o// pāramparyeṇa brahmā preritaṃ sarvasattvanikāye bhramati tasmād brāhmaṃ cakramityucyate bo.bhū.198ka/266; thams cad du ni 'gro ba ma yin pa rnams ni dmigs pa'i sgo nas rang gi sar rang gi ris kho na la rgyas par 'gyur gyi/ gzhan du ni ma yin te asarvatragāstu svasyāṃ bhūmau svameva nikāyamālambanato'nuśerate, nānyam abhi.bhā.235ka/792; de la ltung ba ni ltung ba'i ris lnga tatrāpattiḥ pañcāpattinikāyāḥ sū.vyā.165ka/56; lha'i ris devanikāyaḥ abhi.sphu.188ka/946; jātiḥ — ris mthun lha mig dag pas mthong// sajātiśuddhadivyākṣidṛśyaḥ abhi.bhā.119kha/423
  3. = bris pa/

{{#arraymap:ris

|; |@@@ | | }}