rjes su 'brang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su 'brang ba
= rjes 'brang
  • kri.
  1. anusarati — nāmasaṃjñāsaṃketābhiniveśena mahāmate bālāścittamanusaranti la.a.145ka/92; anuvartate — ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitāḥ, tān satatasamitamanuvartate da.bhū.233ka/38; anudhāvati — tato'sau kāryabhedamanuvartate anudhāvati, ātmagatabhedapratyāyane ta.pa.154ka/761; anubadhnāti — 'khor ba'i rjes su yang 'brang saṃsārameva cānubadhnāti śi.sa. 105ka/103
  2. anuvabrāja — bhrātā tamanuvabrāja saujanyavyañjano'nujaḥ a.ka.31.12;
  • sa. anugamaḥ — bodhisattvairmahāsattvaistathāgatakāyānugamena pratilābhinā skandhadhātvāyatana…prapañcarahitairbhavitavyam la.a.71kha/20; anugatiḥ ta.pa.; anusāraḥ — tatsambandhānusāreṇeti tasyākṣasya sambandhānusāreṇa ta.pa. 13ka/471; dharmairanusāro dharmānusāraḥ, so'syāstīti dharmānusārī abhi.sphu.181ka/933; anuvṛttiḥ — lokānuvṛttyedamuktam ta.sa.45kha/454; anubandhaḥ — duḥkhānubandho hi sukhocitānāṃ bhavatyadīrgho'pyaviṣahyatīkṣṇaḥ jā.mā.341/199; samanubandhaḥ ma.vyu.2167; samavasaraḥ — ākāśadhātusamavasareṣu sarvadharmeṣu gu.sa.132ka/90; anuparivartaḥ — tribhiśca skandhaiḥ sānuparivartam vedanāsaṃjñāsaṃskāraskandhaiḥ abhi.sphu.246ka/1048; anugamanam — tadalamasmadanugamanaṃ pratyanena vyavasāyena te jā.mā.219/128; anusaraṇam — pūrvarūpānusaraṇamantareṇa pra.a.175kha/190; tadeva nyāyānusaraṇaṃ satāṃ vādaḥ vā.nyā.153-2/69; samavasaraṇam — āścaryaṃ bhagavan yatra hi nāma ākāśadhātusamavasareṣu sarvadharmeṣu buddhadharmāḥ samavasaraṇaṃ gacchanti gu.sa.132ka/90; anuvartanam — nānuvartanavacanāni niścārayati śi.sa.148ka/143; anuparivartanam — indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca da.bhū.252kha/50;
  • pā. anugatam — de kho na'i tshogs kyi rjes su 'brang ba'i cho ga rol mo'i dag yang dag pa gsum bstan to sa(ta)ttvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ nā.nā.266ka/25;
  • vi. anugaḥ — brahmadattasya bhūpateḥ anugaḥ suprabho nāma a.ka.62.96; lokottarapadaṃ yāte bhānau bhuvanacakṣuṣi vāsaro'pi parityajya lokaṃ tadanugo'bhavat a.ka.62.61; anucaraḥ — dauvārikānucarasādharmyād abhi.sphu.133ka/840; tasyaivānucaro bhūtvā vicacāra yatavrataḥ a.ka.41.48; anugataḥ — sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ ga.vyū.227kha/214; mahārthasārthānugataṃ vrajantaṃ vanavartmanā a.ka.6.5; anuyātaḥ — saḥ…vidyādharaśreṇiśatānuyātaḥ sajjīkṛtāṃ maṅgalabhūmimāpa a.ka.108.89; anuvṛttaḥ — kiṃ vittairdurnimittaiḥ kalikalahamohalobhānuvṛttaiḥ a.ka.9.77; anubaddhaḥ — rtag tu rjes su 'brang bar 'gyur sadānubaddho bhavati ma.vyu.2163; anusyūtaḥ — nṛsiṃhabhāgānusyūtapratyabhijñānahetavaḥ ta.sa.63kha/600; anuvartitaḥ — yadeva tena cittenānuvartitamanuvitarkitamanuvicāritaṃ bhavati a.sā.342ka/193; anucārī — vipathaprayātā mithyānucāriṇaḥ da.bhū.219kha/31; anujīvī — ityudyatamatiḥ sarvairvāryamāṇo'nujīvibhiḥ a.ka.85.14; anuyāyī, o yinī — nijasarvasvadānena saṃrarakṣānuyāyinam a.ka.6.50; saṃvit…syād vastvanuyāyinī ta.sa.3ka/45; anusārī, o riṇī — dharmairanusāro dharmānusāraḥ, so'syāstīti dharmānusārī abhi.sphu.181ka/933; chos tsam gyi rjes su 'brang ba'i 'du shes dharmamātrānusāriṇī saṃjñā bo.bhū.102kha/131; anuvartī, o rtinī — antyau cittānuvartinau abhi.ko.4.17; anuparivartī, o rtinī — jñānapūrvaṃgamo jñānānuparivartī da.bhū.245kha/46; tasya vāk satyānuparivartinī vi.va.125ka/1.13; anuparivartakaḥ — anuparivartakarūpābhāvāditi dhyānānāsravasaṃvarābhāvādityarthaḥ abhi.sphu.286ka/1130; anuyātraḥ — bhikṣusaṃghaiḥ parivṛtaḥ sa kadācidvaṇigjanaiḥ kṛtānuyātro magadhāt svayaṃ cārikayā yayau a.ka.6.4; ye te tavānuyātrāḥ śakro lokapālāśca kinnaragaṇāśca la.vi.154ka/230; anuvidhāyī, o yinī — kopaprasādānuvidhāyinī śrīḥ jā.mā.29/16.

{{#arraymap:rjes su 'brang ba

|; |@@@ | | }}