rjes su 'gro ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su 'gro ba med pa
= rjes 'gro med
  • sa. ananvayaḥ — rjes su 'gro ba med pa'i bdag nyid ananvayātmatā ta.sa.66kha/624; asamanvayaḥ — ekarūpāsamanvayāt ekasvabhāvānugamābhāvādityarthaḥ ta.pa.219ka/908; ananuvṛttiḥ — tasya traiguṇyasya bhāve'pi viśeṣasya ananuvṛtteḥ vā.ṭī.94ka/54;
  • pā. ananvayaḥ
  1. dṛṣṭāntābhāsabhedaḥ — ananvayaḥ…yathā yo vaktā sa rāgādimān, iṣṭapuruṣavat nyā.bi.87kha/241
  2. alaṅkāraviśeṣaḥ — rjes 'gro med dang the tshom can/ dag ni dpe rnams nyid la bstan ananvayasasaṃdehāvupamāsveva darśitau kā.ā.2.355;

{{#arraymap:rjes su 'gro ba med pa

|; |@@@ | | }}