rjes su chags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rjes su chags pa
= rjes chags
  • saṃ. anurāgaḥ sa tatra pitrā hṛṣṭena caraṇālīnaśekharaḥ janānurāgasubhage yauvarājye pade dhṛtaḥ a.ka.45.51; vaśīkṛto na vettyeva…anurāgāhataḥ strībhirakarmāṇyapi kāryate a.ka.8.51; anunayaḥ — bodhisattvaḥ sattvānunayaṃ sattvapremādhipatiṃ kṛtvā yatkiṃcicceṣṭate sarvaṃ tad bodhisattvakṛtyam bo.bhū.98ka/125; āsaṅgaḥ — anunaya āsaṅgaḥ ātmani ātmīye ca bo.pa.2.39; anurāgaṇam — atha bhagavān sarvatathāgatānurāgaṇavajraṃ nāma samādhiṃ samāpadya gu.sa.83ka/5; jñānamudrānurāgaṇe vi.pra.159kha/3.120;
  • vi. anuraktaḥ — sthāne pravrajitān kīrtiranurakteva sevate jā.mā.67/39; bahu dhanamanuraktā śrīrudārāśca dārāḥ jā.mā.30/16; avabaddhaḥ — guṇāvabaddhāni hi mānasāni kasyāpi viśleṣayituṃ prabhutvam jā.mā.217/126; anurāgitaḥ — 'dod chags chen po'i rjes chags pas/ g.yung mos sku (ske ) la 'khyud pa nyid ḍombyāliṅgitakandharo mahārāgānurāgitaḥ he.ta.5ka/12.

{{#arraymap:rjes su chags pa

|; |@@@ | | }}