rkang pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rkang pa
# pādaḥ i. śarīrāvayavaviśeṣaḥ — rkang pa la phyag 'tshal nas pādābhivandanaṃ kṛtvā a.śa. 265kha/262; tatparyāyāḥ : caraṇaḥ — rkang pa bkod pa caraṇanyāsaḥ a.ka.66.41; padam ma.vyu.6768; aṅghriḥ vi.pra.71ka/4.131; jā.mā.21/11; pat lo.ko.106 ii. āsanāderaṅgam — vividharatnaprabhodbhāsurasurucirapādaṃ…kāñcanamāsanam jā.mā.248/143; tatparyāyau : pādakaḥ — āsanaṃ prajñapayanti suvarṇapādakaṃ vā rūpyapādakaṃ vā a.sā. 428ka/241; pādikā — rkang pa dma' ba dang ldan pa yi khri la vikaṭapādikāyāṃ khaṭvāyām vi.sū.47kha/60 iii. = tshigs bcad kyi rkang pa ślokacaturthāṃśaḥ kā.ā.3.1; tatparyāyaḥ : padam vi.pra.29kha/4.1 iv. = bzhi cha caturthabhāgaḥ — pādasturīyo bhāgaḥ ako.2.9.89; mi.ko.23ka v. pā. pañcasu karmendriyeṣvekam — pañca karmendriyāṇi vākpāṇi-pādapāyūpasthāḥ ta.pa.147ka/21
  1. pā. caraṇam — sbyangs pa'i lhag ma ni rkang par 'gyur ro śodhitāvaśeṣaṃ caraṇaṃ bhavati vi.pra.200kha/314 *3. padam — zla ba'i rkang pa candrapadam vi.pra.177ka/212; rgyu ba'i rkang pa cārapadam vi.pra.200kha/314.rkang pa la phyag 'tshal tenas pādayornipatya a.śa.285ka/262; pādābhivandanaṃ kṛtvā a.śa. 265kha/262.

{{#arraymap:rkang pa

|; |@@@ | | }}