rlig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rlig pa
aṇḍaḥ, aṇḍakośaḥ — pho mtshan chad dang rlig rlugs dang/ /rlig gcig dang ni rlig med dang// lāṅgūlacchinnā vātāṇḍā ekāṇḍā (a)pyanaṇḍakāḥ vi.sū.5ka/5; pelaḥ, o lam ma.vyu.4002 (64kha)
  1. śiśnaḥ — rlig pa sgro ba me ha na//she pha sI śiśno meḍhro mehanaśephasī a.ko.175kha/2.6.76; śinoti vṛścati retasā bhagamiti śiśnaḥ śiñ niśāne niśānaṃ saṅgharṣaṇam a.vi.2.6.76; śukralaḥ — rlig pa byi ba mchog dang ni//legs byas khyu mchog br-i Sha 'o// śukrale mūṣike śreṣṭhe sukṛte vṛṣabhe vṛṣaḥ a.ko.234ka/3.3.221.

{{#arraymap:rlig pa

|; |@@@ | | }}