rmus phyin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rmus phyin
vi. kūṇitaḥ — de nas rgyal po gser gyi char/ /'bebs pas bos pa'i skye bo rnams/ /ngan pa'i las kyi blo rmus phyin/ /rna ba bsgribs shing song bar gyur// hiraṇyavarṣiṇā rājñā samāhūtāstato janāḥ kukarmakūṇitadhiyaḥ pidhāya śravaṇau yayuḥ a.ka.40kha/55.39; zhes pa de tshig ma rungs pa/ /thos nas sdig pas rmus phyin cing/ /gtum po'i spyod pas skrag gyur pa/ /sa yi bdag pos de la smras// iti tasya vacaḥ śrutvā krūrapātakakūṇitaḥ nṛśaṃsavṛttasantrastastamabhāṣata bhūpatiḥ a.ka.102kha/64.175.

{{#arraymap:rmus phyin

|; |@@@ | | }}