rnam grangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam grangs
# paryāyaḥ — dper na mig ni mig ces bya ba'i rnam grangs de las gzhan pa 'dren byed dang gsal byed dang khrid byed dang lta ba la sogs pa rnam grangs su gtogs pa gzhan dag tu'ang 'gyur te yathā cakṣuścakṣurityetasmātparyāyādanyeṣvapi netrākṣinayanalocanādiṣu paryāyāntareṣu kṣarati abhi.sa.bhā.9ka/10; dri ma rnams ni zag pa'i rnam grangs yin pa'i phyir ro// malānāmāsravaparyāyatvāt abhi.sphu.6kha/11; brtan pa dang mi mjed pa dang bzod pa zhes bya ba ni rnam grangs dhṛtiḥ sahanaṃ kṣāntiriti paryāyāḥ sū.a.149kha/31
  1. = rnam grangs nyid paryāyatā — tha dad pa 'ang de bzhin no/ /de las rnam grangs ga la yin// vibhedo'pi tathaiveti kutaḥ paryāyatā tataḥ ta.sa.38kha/399
  2. prakāraḥ — khyed gnyis kyis rnam grangs gang gis kyang gro bzhin skyes rna ba bye ba ri gtang bar mi bya'o// putrau yuvābhyāṃ na kenacit prakāreṇa śroṇaḥ koṭīkarṇo moktavyaḥ vi.va.254kha/2.156; rnam grangs de dag nyid kyis ni/ /de la sgra gzhan dag gis yang/ /brjod pa 'bras bu yod min la/ /brjod na 'bras bu nyid du nges// (?) etenaiva prakāreṇa nānyeṣāmapyudīraṇam saphalaṃ tatra śabdānāmuktau paryāyatā dhruvam ta.sa.41kha/423.

{{#arraymap:rnam grangs

|; |@@@ | | }}