rnam pa tha dad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam pa tha dad pa
* saṃ.
  1. pravibhāgaḥ — blo gros chen po gzugs dang nam mkha'i rgyu rnam pa tha dad pa ni gzhag pa dang gzhi'i tshul du gyur pas yid ches par bya'o// ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ la.a.75kha/24
  2. vimātratā — byang chub sems dpa'i mngon par 'du bya ba thams cad las yongs su grub pa'i mchod pa rnam pa tha dad pa dang sarvabodhisattvābhisaṃskārasamutthitābhiḥ pūjāvimātratābhiḥ ga.vyū.290ka/368; vaimātratā — de ni sems can rnams kyi sems rnam pa tha dad pa yang dag pa ji lta ba bzhin du rab tu shes te sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti da.bhū.252ka/49
  3. ākārabhedaḥ — de lta bas na gal te bden pa rnams mthong ba'i mngon par rtogs pa'i mngon par rtogs pa gcig go zhes smra na ni rnam pa tha dad pa'i phyir mi rigs par smra ba yin no// tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt ayuktaṃ brūyād, ākārabhedāt abhi.bhā.17ka/925

{{#arraymap:rnam pa tha dad pa

|; |@@@ | | }}