rnam par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'gyur ba
* kri. vikāryate — dngos gang 'gyur ba med par ni/ /dngos po gang zhig rnam 'gyur ba// avikṛtya hi yadvastu yaḥ padārtho vikāryate pra.a.69kha/77;
  • saṃ.
  1. vikāraḥ, vikṛtiḥ — dper na mar me gcig gis rnam par shes pa dang sdong bu'i rnam par 'gyur ba dang 'bar ba gzhan bskyed pa lta bu yathā pradīpasya vijñānavarttivikārajvālāntarotpādanāni vā. nyā.330ka/38; bdud kyi rnam 'gyur drag po yis/ /byang chub sems dpa' kun tu gtses// māraḥ sphāravikāreṇa bodhisattvaṃ samādravat a.ka.230ka/25.60; ser sna la sogs pa sems kyi rnam par 'gyur ba drug gsungs pa mātsaryādayaḥ(? dīn) ṣaṭ cittavikārānāha vi.pra.229kha/2.23; vikṛtiḥ — nas kyi myu gu la sogs pa ni gshol gyi byed pa la sogs pa rnam par 'gyur ba'i khyad par gyi rjes su 'gro ba dang 'brel ba mthong ba'i phyir ro// sa la sogs pa rgyu nyid du rtogs pa yin no// sīravyāpārādiviśeṣavikṛtisamanvayānugamo hi dṛśyate yavādiprasavānāmiti pṛthivyādikāraṇatvaparikalpanā pra. a.43ka/49; khyod ni nu ma byin pa yis/ /yid la rnam 'gyur ma byung ngam/ /zhes dris api te stanadānena mano vikṛtimāyayau iti pṛṣṭā a.ka.15ka/51.14; vikriyā — rnam par 'gyur ba ni log par 'jug pa ste vikriyeti viplutiḥ ta.pa.109ka/668
  2. = gzhan du 'gyur ba nyid vipariṇāmaḥ, anyathātvam — rnam par 'gyur ba dang mi rtag pa'i chos can yin pa'i phyir rnam grangs kyis ni sdug bsngal nyid yin no// duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmitvāt abhi.bhā.5ka/882; rnam par 'gyur ba ni gzhan du 'gyur ba nyid do// vipariṇāmaḥ punaranyathātvam abhi.sphu.156ka/882
  3. sambhramaḥ — spyan ni zung dag ring zhing bsam gtan la chags smin ma'i 'khri shing rnam 'gyur bral// dīrghadhyānanimīlalocanayugaṃ niḥsambhramabhrūlatam a.ka.162kha/72.65; vilāsaḥ — grong khyer na chung dga' zhing chags pa'i mig rnams kyis ni smin ma yi/ /rnam 'gyur mngon par mi shes bzhin du blta zhing bhrūvilāsānabhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ me.dū.342kha/1.16
  4. vibbokaḥ — strīṇāṃ vilāsavibbokavibhramā lalitaṃ tathā a.ko.1.8.31; viśeṣeṇa bukkati garvatīti vibbokaḥ bukka garve a.vi.1.8.31
  5. vaikṛtam — mi brtan pas rnam par 'gyur ba'i ltung byed do// adhīravaikṛta(o te prāyaścittika)m vi.sū.54ka/69
  6. vibhaṅgaḥ — las kyi rnam par 'gyur ba zhes bya ba'i chos kyi gzhung karmavibhaṅganāmadharmagranthaḥ ka.ta.339
  7. = rnam 'gyur nyid vikāritā—yan lag ser skya blo ngan pa'ang/ /'gro ba gtso las skyes pa dang/ /yon tan rnam par 'gyur ba yang/ /slob ma rnams la rab tu ston// pradhānājjagadutpannaṃ kapilāṅgo'pi durmatiḥ śiṣyebhyaḥ saṃprakāśeti guṇānāṃ ca vikāritā la.a.179ka/144;
  • pā.
  1. vikṛtiḥ, nāśabhedaḥ — 'jig pa rnam bzhir shes bya ste/ /bstan (? brtan )sogs dag las bzlog phyir ro/ /myags dang rnam 'gyur chad pa dang/ /bsam mi khyab par 'pho ba ste// nāśaścaturvidho jñeyo dhruvatvādiviparyayāt pūtirvikṛtirucchittiracintyanamanacyutiḥ ra.vi.117kha/83
  2. (vai.da.) vivartaḥ — gnod par byed pa ni mngon sum la sogs pa yod pas shes pa rtag pa'i rnam par 'gyur ba yin par mi rigs so// bādhakaṃ tu pratyakṣādi vidyata ityayukto nityajñānavivartaḥ ta.pa.220kha/158
  3. (sāṃ.da.) vikāraḥ — dbang po lnga dang yul lnga dang sa la sogs pa rnams kyi ro drug ni rnam par 'gyur ba bcu drug ste pañcendriyāṇi, pañca viṣayāḥ, pṛthivyādīnāṃ ṣaḍ rasā iti ṣoḍaśa vikārāḥ vi.pra.152kha/1.2;
  1. vikriyamāṇaḥ — de'i phyir 'gyur ba med par yang rnam par 'gyur ba'i phyir lus 'di ni rnam par shes pa'i nye bar len pa'i rgyu ma yin no// tasmād dehāvikāre'pi vikriyamāṇatvād vijñānasya nopādānakāraṇamasya dehaḥ pra.a.69kha/77
  2. bhūtaḥ — gcig nyid gnyis su rnam par 'gyur// ekameva dvidhābhūtam gu.si.11ka/24; *> rnam par gyur pa/

{{#arraymap:rnam par 'gyur ba

|; |@@@ | | }}