rnam par 'tshe ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par 'tshe ba
* saṃ.
  1. vihiṃsā — gnod sems dang/ /rnam 'tshe mi dga' gnod sems dang/ /'dod pa'i 'dod chags dang ldan pa// vyāpādavihiṃsābhyāmarativyāpādakāmarāgaiśca sū.a.214ka/119; 'dod chags dang bral ba'i phyir ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir ro// virāgato'pi tadvipakṣavihiṃsāprahāṇāt sū.vyā.220ka/127; de la 'tshe ba spangs pa nyid kyis ni de'i mi mthun pa'i phyogs rnam par 'tshe ba spangs pa'i phyir bral ba'i 'bras bu bstan te tatra heṭhāpahatvena tadvipakṣavihiṃsāprahāṇād visaṃyogaphalaṃ darśayati sū.vyā.215kha/121; viheṭhaḥ — 'phags pa dag rnam par 'tshe ba la tron mdzad kyi/ 'di na spong ba ga la mchis āryā viheṭhaṃ pratijāgṛtha, kuto'tra prahāṇam vi.va.135kha/2.112; viheṭhanam — lha la sogs pa res 'ga' ni gzhan dag la phan gdags pa'i phyir sprul bar byed la/ res 'ga' ni rnam par 'tshe ba'i phyir kadāciddhi devādayaḥ parānugrahārthaṃ parān (?) nirmiṇvanti, kadācid viheṭhanārtham abhi.sphu.282ka/1120; viheṭhanā — byang chub sems dpa'i gzhan gyi don mtha' dag ni sbyin pa la sogs pas go rims bzhin du gzhan dag la yo byad kyis mi phongs pa dang rnam par mi 'tshe ba dang rnam par 'tshe ba bzod pa dangdag gis 'gyur ro// dānādibhirbodhisattvasya sakalaḥ parārtho bhavati yathākramaṃ pareṣāmupakaraṇāvighātaiḥ, aviheṭhaiḥ, viheṭhanāmarṣaṇaiḥ sū.vyā.196kha/97
  2. = gsod pa viśāraṇam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam (viśāraṇam pā.bhe.) …vadhā api a.ko.2.8.112; nitarāṃ śīryata iti niśāraṇam śṝ hiṃsāyām a.vi.2.8.112;
  • pā. vihiṃsā
  1. upakleśabhedaḥ — khro dangrnam 'tshe… /rtog pa dang ni dpyod pa dang/ /nye ba'i nyon mongs gnyis rnam gnyis// krodhaḥ…vihiṃsā…vitarkaśca vicāraścetyupakleśā dvaye dvidhā tri.2ka/64; bsad pa dang bcing ba dang brdeg pa dang sdig pa la sogs pa sna tshogs kyis sems can rnams la 'tshe ba ni rnam par 'tshe ba'o// vividhairvadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā tri.bhā.160kha/68
  2. parīttakleśabhūmikadharmabhedaḥ — khro ba dang/ /khon du 'dzin dang g.yo dang ni/ /phrag dog 'tshig 'chab ser sna dang/ /sgyu dang rgyags dang rnam 'tshe ni/ /nyon mongs chung ngu'i sa pa rnams// krodhopanāhaśāṭhyerṣyāpradāśamrakṣamatsarāḥ māyāmadavihiṃsāśca parīttakleśabhūmikāḥ abhi.ko.5ka/194
  3. kleśamalabhedaḥ — gzhan yang nyon mongs dri ma drug/ /sgyu dang g.yo dang rgyags pa dang/ /de bzhin 'tshig dang khon 'dzin dang/ /rnam 'tshe anye ca ṣaṭkleśamalāḥ māyāśāṭhyaṃ madastathā pradāśa upanāhaśca vihiṃsā ceti abhi.ko.17kha/845; rnam par 'tshe ba ni rnam par tho 'tshams pa ste/ gang gis mtshon cha dang tshig rtsub po dag gis pha rol po rnam par tho 'tshams par byed pa viheṭhanaṃ vihiṃsā, yena prahārapāruṣyādibhiḥ parān viheṭhayate abhi.bhā.250kha/846; rnam par 'tshe ba ni sems can la snyogs pa dang rdeg pa dang skrag par byed pa dang bsdigs pa la sogs pa'i las la zhugs pa yin no// sattvākarṣaṇasantrāsanatarjanādikarmapravṛttā vihiṃsā abhi.sphu.135kha/845;
  • vi. nṛśaṃsaḥ — nṛśaṃso ghātukaḥ krūraḥ pāpaḥ a.ko.3.1.45.

{{#arraymap:rnam par 'tshe ba

|; |@@@ | | }}