rnam par bkra ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bkra ba
* vi. vicitraḥ — pha rol phyin bcu rdzogs pa yis/ /rin chen snam bu rnam par bkra// daśapāramitāpūrṇairvicitrā ratnapaṭṭikā vi.pra.34ka/4.9; skud pa pa tra'i phreng ba yis/ /rnam bkra rnam sbyar blangs pa bzhin// jagrāha sūtrapatrālīvicitramiva cīvaram a.ka.221kha/24.154; aticitraḥ — rnam bkra rang gi bya ba gzugs brnyan bzhin/ /skyes bu chags byed nyid kyis rgyan rnams bzung// babhāra…sā bhūṣaṇaṃ lobhanameva puṃsāṃ mūrtaṃ svakartavyamivāticitram a.ka.8ka/50.77; śabalaḥ — de rgyan rin chen 'od zer gyi/ /ri mos nam mkha' rnam par bkra// tasyābharaṇaratnāṃśulekhābhiḥ śabalaṃ nabhaḥ a.ka.221kha/24.154; citritaḥ — rin chen rta babs ba gam gyi/ /'od kyi tshogs kyis rnam bkra gang/ …phyogs rnams ratnatoraṇaharmyāṃśunivahairyatra citritāḥ …kakubhaḥ a.ka.43ka/4.80;

{{#arraymap:rnam par bkra ba

|; |@@@ | | }}