rnam par bsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bsal ba
* saṃ. vyapohaḥ — de bzhin bsdus pa'i sgra don rnams/ /bsdus pa can ni rnam bsal bas// evaṃ samūhaśabdārthe samudāyivyapohataḥ ta.sa.37ka/386; vyudāsaḥ — sems tsam du ni rtogs pa dang/ /phyi rol dngos po rnam bsal bas/ /rnam par rtog pa rnam ldog ste/ /lam de nyid ni dbu ma 'o// cittamātrāvabodhena bāhyabhāvā vyudāśrayā(? bāhyabhāvavyudāsena) vinivṛttirvikalpasya pratipat saiva madhyamā la.a.172ka/131; vidhūnanam — chos thams cad rnam par bsal ba zhes bya ba'i ting nge 'dzin sarvadharmavidhūnano nāma samādhiḥ a.sā.429kha/242;

{{#arraymap:rnam par bsal ba

|; |@@@ | | }}