rnam par bskyed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bskyed pa
bhū.kā.kṛ. vivardhitaḥ — mongs pa las/…ma mi gcig pa'i spun/ /dug gi ljon pa rnam par bskyed// mohādasodaro bhrātā viṣavṛkṣo vivardhitaḥ a.ka.5ka/50.38; nags su ri dwags de/ /rnam par bskyed cing vane mṛgīstanyavivardhito'sau a.ka.119ka/65.18; abhivivardhitaḥ — de ni snying rjes rnam par bskyod (? bskyed )pa dang/ /dpa' ba'i shugs kyis rtsol ba drag par gyur// kṛpayā'bhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṃ jagāma śauryāt jā.mā.160ka/184.

{{#arraymap:rnam par bskyed pa

|; |@@@ | | }}