rnam par bzhag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par bzhag pa
* kri. vyavasthāpyate—byis pa rnams kyis khong du ma chud pas khams gsum pa sna tshogs su btags pa 'di ni sa'i go rims kyi mtshams sbyar ba bstan parnam par bzhag go// anavabodhādbālānāṃ bhūmikramānusandhivyapadeśaṃ (? śas)traidhātukavicitropacāraśca vyavasthāpyate la.a.140ka/86;
  • saṃ.
  1. vyavasthā — sogs pa'i sgras nide rtogs par byed pa'i tshad ma dang bcings pa dang thar pa la sogs pa'i rnam par bzhag pa gzung ngo// ādiśabdena… tadadhigantṛpramāṇabandhamokṣādivyavasthāparigrahaḥ ta.pa.142ka/14; mig sogs rnams ni gzugs sogs la/ /gsal bar byed pa nyid yin pas/ /ji ltar rnam bzhag snang gyur pa/ /de ltar 'dir yang 'gyur ba yin// sati prakāśakatve ca vyavasthā dṛśyate yathā rūpādau cakṣurādīnāṃ tathātrāpi bhaviṣyati ta.sa.73kha/686; vyavasthānam — gang zag rnam par gzhag (bzhag pā.bhe.)pa drug po de dag gis ni nyan thos kyi spyod pa thams cad kyi dang po dang dbus dang mtha' dag bstan te saiṣā sā(? ā)dimadhyaparyavasānā sarvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ sandarśitā bhavati śrā.bhū.13ka/27
  2. avasthitiḥ — ngo bo rgyu dang 'bras bu dang/ /las dang ldan dang 'jug pa dang/ /de rtag bsam gyis mi khyab kyis/ /sangs rgyas sa ni rnam par gnas// svabhāvahetuphalataḥ karmayogapravṛttitaḥ tannityācintyataścaiva buddhabhūmiṣvavasthitiḥ ra.vi.116ka/79;

{{#arraymap:rnam par bzhag pa

|; |@@@ | | }}