rnam par dpyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par dpyad pa
*saṃ.
  1. vicāraḥ — de bzhin rnam par dpyad pa yis/ /btsal na bdag kyang yang dag min// tathā'hamapyasadbhūto mṛgyamāṇo vicārataḥ bo.a.33kha/9.75; thabs dang shes rab dang ye shes rnam par dpyad pa dang ldan pa yin saṃprayuktaśca bhavatyupāyaprajñā(jñāna)vicāraiḥ da.bhū.224kha/34; vicāraṇam — de la 'di ni rmi lam rnam par dpyad pa'i dam tshig gi snying po// tatredaṃ svapnavicāraṇasamayahṛdayam gu.sa.131ka/88; nye bar sgrub pa grub mchog la/ /rdo rje'i skye mched rnam dpyad pa// upasādhanasiddhyagre vajrāyatanavicāraṇam gu.sa. 111ka/46; vicāraṇā — dam pa'i chos la rigs pas rnam par dpyad pa byas pa'i bsam pa ni de yongs su smin pa'i rgyu'o// tatparipākasya saddharme yuktivicāraṇākṛta āśayaḥ kāraṇam sū.vyā.150ka/32; de chos snang ba la 'jug pa bcu yongs su gnon te/… sems can gyi khams rnam par dpyad pa snang ba la 'jug pa dangbdag nyid che ba'i bsam pa dang mos pa'i khams rnam par dpyad pa snang ba la 'jug pa dang sa daśabhirdharmālokapraveśairākramati…sattvadhātuvicāraṇālokapraveśena ca… māhātmyāśayādhimuktidhātuvicāraṇālokapraveśena da.bhū.204ka/24; vivecanam — gzung bar bya ba la 'dzin pa ni mngon par zhen pa ste/ de rnam par dpyad pa sel ba'o// grāhyagrahaḥ abhiniveśaḥ, tasya vivecanamapanayanam ta.pa.22ka/491; cintā — de nyid la ni rnam dpyad byas// tatraiveyaṃ kṛtā cintā ta.sa.72kha/680; vitarkaḥ — 'dod pa dang mya ngan la sogs pa'i rnam par spyad (? dpyad )pas kyang yid nyams pa na lus rnam par 'gyur ba mthong ba'i phyir kāmaśokādivitarkeṇa ca manasyupahate dehavikāradarśanāt ta.pa.96ka/644
  2. vyavacāraḥ — rim khang lnga pa'i nang na sa lnga pa la gnas pa'i byang chub sems dpa'ting nge 'dzin la rnam par dpyad pa dangmthong ngo// pañcame pure pañcamībhūmiṃ pratiṣṭhitānāṃ bodhisattvānāṃ…samādhivyavacāraṃ ca…adrākṣīt ga.vyū.17ka/114; byang chub sems dpa'i skye ba brgyad pa ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po zhes bya ba samantajñānamukhavyavacārapariniṣpattisambhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma ga.vyū.205kha/287; vyavacāraṇam — ye shes kyi sgo kun nas rnam par dpyad pas yongs su 'grub pa 'byung ba'i snying po zhes bya ba ni byang chub sems dpa'i skye ba brgyad pa'o// samantajñānamukhavyavacāraṇapariniṣpattisaṃbhavagarbhaṃ nāmāṣṭamaṃ bodhisattvajanma ga.vyū.202kha/285;

{{#arraymap:rnam par dpyad pa

|; |@@@ | | }}