rnam par gcod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par gcod pa
* kri. vyavacchinatti — chos kyi tshig phrad tha dad par/ /byed pas mi ldan gzhan ldan pa/ /shin tu mi srid rnam gcod byed// ayogaṃ yogamaparairatyantāyogameva ca vyavacchinatti dharmasya nipāto vyatirecakaḥ pra.vā.146kha/4.190; tshad ma gcig 'jug pa na gnyis las gzhan yongs su gcod cing de las gzhan mi mthun pa rnam par gcod la ekapramāṇavṛttirdvayoranyataratparicchindatī tataḥ paraṃ pratiyoginaṃ vyavacchinatti ta.pa.233ka/181; vicchinatti — de dag gis nyon mongs pa'i thob pa rnam par gcod de kleśaprāptiṃ te vicchindanti abhi.sphu.178ka/929; vinirbhinatti — ji ltarkhams gsum gyi grong khyer gyi sgo rnam par gcod cing thams cad mkhyen pa nyid kyi pho brang gi sgo rnam par 'byed pa dangma 'tshal lo// na ca jāne kathaṃ…vinirbhindanti traidhātukanagarakapāṭam, vivṛṇvanti sarvajñatāpuradvārakapāṭam ga.vyū.328kha/51; vyavacchidyate — 'di la gang yongs su gcod pa na gang rnam par gcod pa ste/ yongs su gcod pa zhes bya ba de ni rnam par gcad par bya ba yongs su spangs te gnas pa'i ngo bor blta bar bya'o// iha yasmin paricchidyamāne yad vyavacchidyate tat paricchidyamānamavacchidyamānaparihāreṇa sthitarūpaṃ draṣṭavyam nyā.ṭī.77ka/203;

{{#arraymap:rnam par gcod pa

|; |@@@ | | }}