rnam par mi rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par mi rtog pa
* kri. na kalpayati — sna tshogs chos ni thos 'gyur yang/ /de ni de la rnam mi rtog// śṛṇvanti (? śṛṇoti) dharmatāṃ citrāṃ na kalpayati tāṃśca saḥ ra.vi.126ka/109;
  1. = rnam par mi rtog pa nyid avikalpakatvam — de nyid kyi phyir rang gi mtshan nyid smra bar bya ba dang smra bar byed pa'i dngos por khas blangs kyang de rnam par mi rtog par brjod do// ata eva svalakṣaṇasyāpi vācyavācakabhāvamabhyupagamyaitadavikalpakatvamucyate nyā.ṭī.41kha/52; avikalpanatā — mtshan ma la rnam par mi rtog pa dang nimittāvikalpanatayā abhi.sa.bhā.109kha/147;

{{#arraymap:rnam par mi rtog pa

|; |@@@ | | }}