rnam par phye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par phye ba
* saṃ.
  1. vibhāgaḥ — gang phyir byed pas rnam phye ba/ /'di ni dus rnams rtog par 'gyur// kāritreṇa vibhāgo'yamadhvanāṃ yat prakalpyate ta.sa.65kha/617; [[bcom ldan 'das chos thams cad kyi rang gi sems snang ba'i spyod yul rtogs pa rnam par phye ba'i mtshan nyid mchis pa dang ma mchis pa dang gcig pa dang tha dad pa dang gnyis ka dang gnyis ka ma lags pa dang mchis pa'ang ma lags ma mchis pa'ang ma lags pa dang rtag pa dang mi rtag pa spangs pa]]…bdag la bshad du gsol deśayatu me bhagavān nāstyastitvaikatvānyatvobhayanobhayanaivāstinanāstinityānityavarjitaṃ…svacittadṛśyagocaragativibhāgalakṣaṇaṃ sarvadharmāṇām la.a.90kha/37; vibhaktiḥ — lus rnam par phye ba tshad med pas byang chub sems dpa'i spyod pa'i mthu yongs su sdud de apramāṇakāyavibhaktito bodhisattvacaryābalaṃ samudāgacchati da.bhū.241kha/43; lus rnam par phye ba tshad med pa mngon par bsgrub pa apramāṇakāyavibhaktyabhinirhṛtaḥ da.bhū.246kha/47; vibhaṅgaḥ — don tha dad pa yang dag par shes pas dus dang dngos po dang mtshan nyid rnam par phye ba sna tshogs khong du chud par bya ba rab tu shes so// arthapratisaṃvidā nānākālavastulakṣaṇavibhaṅgānugamaṃ prajānāti da.bhū.255kha/52
  2. vivekaḥ — dper na chu dang 'o ma la sogs pa 'dres par gyur pa rnam par phye nas mi snang ba'i phyir rnam par gzhag par mi nus pa yathā kṣīrodakādermiśrībhūtasya vivekenāpratibhāsanānna ghaṭanā śakyate kartum ta.pa.3ka/451
  3. = rnam par phye ba nyid vibhāgatā — 'jig rten pa dang 'jig rten las 'das pa rnam par phye ba dang laukikalokottaravibhāgatāṃ ca da.bhū.245ka/46; vibhaktitā— de sa'i khams shin tu chung ba yang rab tu shes so//…sa'i khams rnam par phye ba yang rab tu shes so// sa pṛthivīdhātuparīttatāṃ ca prajānāti…vibhaktitāṃ ca prajānāti da.bhū.242kha/44; pravibhaktitā — de ni las dge ba dang mi dge ba dang lung du ma bstan pa yang dag pa ji lta ba bzhin du rab tu shes te/…'phags pa dang 'jig rten pa rnam par phye ba dang sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti…āryalaukikapravibhaktitāṃ ca da.bhū.252kha/49
  4. vibhāvanam — byang chub sems dpa' byams pa'i yum du ji ltar 'gyur ba de bzhin dudri zhim po rnam par phye ba dang yathā ca maitreyasya bodhisattvasya, tathā… vibhāvanagandhasya ga.vyū.268ka/347;

{{#arraymap:rnam par phye ba

|; |@@@ | | }}