rnam par rol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rol ba
* kri.
  1. vikrīḍati — dpal dgyes rol pa rnam 'phrul ba/ /sna tshogs kyis ni rnam par rol// vikrīḍati vicitraiḥ śrīratikrīḍāvikurvitaiḥ jñā.si. 59ka/153
  2. vijahāra — de/ /ngang pa dag ni lnga brgya dang/ /mtsho skyes can der rnam par rol// saḥ…vijahāra sarojinyāṃ haṃsānāṃ pañcabhiḥ śataiḥ a.ka.245ka/28.51;
  • saṃ.
  1. vikrīḍanam — dga' ldan gyi pho brang dam pa nas 'bab pa dang/ ched du dgongs te lhums su 'jug pa'i rnam par rol ba dang/ mngal gyi gnas kyi khyad par kun tu bstan pa tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśanaḥ la.vi.3kha/3; līlā — mchog tu dga' ba'i rnam rol cing// paramānandalīlayā gu.si.8ka/17; vibhramaḥ — mkhas pas g.yo ldan bung ba yi/ /rnam par rol pas bud med spyad// bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ a.ka.145ka/14.74
  2. vikurvaṇam — thams cad du ni rnam par rol/ /sangs rgyas rnams kyi thob pa nges pa ste// buddhānāṃ sarvo vikurvaṇalābhaḥ khalu kha.ṭī.158kha/239
  3. vikurvitam — sna tshogs rdo rje dang sangs rgyas rnams kyi rnam par rol pa yin na bhavatu viśvavajrasya buddhānāṃ ca vikurvitam kha.ṭī.158kha/239; vikrīḍitam — rnam par rol pa'i las dang sprul pa'i las las brtsams te tshigs su bcad pa/ de ni mchog tshogs nang du ting nge 'dzin/ /dpag med rnam par rol pa kun ston zhing// vikrīḍanakarma (nirmāṇakarma) cārabhya ślokaḥ samādhivikrīḍitamaprameyaṃ saṃdarśayatyagragaṇasya madhye sū.vyā.147kha/28; 'phags pa 'jam dpal rnam par rol pa zhes bya ba theg pa chen po'i mdo āryamañjuśrīvikrīḍitanāmamahāyānasūtram ka.ta.96; ma.vyu.6404 (91kha)
  4. vijṛmbhitam — 'di ni rmongs pa'i rnam rol pa yin pas ha cang thal bar 'gyur bas chog go// tadetaddhi āndhyavijṛmbhitamityalaṃ prasaṅgena ta.pa.12kha/470;

{{#arraymap:rnam par rol ba

|; |@@@ | | }}