rnam par rtog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rtog pa
* kri. vikalpate — ji srid nor bar rnam rtog pa/ /de srid rmongs pas sems 'jug go// (?) yāvad vikalpate bhrāntistāvat pravartate la.a.167kha/122; vikalpeti — mya ngan 'das lta'i mu stegs can/ /tha dad par ni rnam par rtog// nirvāṇadṛṣṭayastīrthyā vikalpenti pṛthakpṛthak la.a.129ka/75; kalpati — rgyu dang rkyen rnams 'dus pa las/ /'byung bar bus pa rnam rtog ste// hetupratyayasāmagryāṃ bālāḥ kalpanti saṃbhavam la.a.97kha/44; vikalpayati — bcom ldan 'das chos thams cad ni gnyis su ma mchis pa ste/ gcig gis gcig ma 'tshal rnam par ma 'tshal mi rtog rnam par mi rtog advitīyāśca bhagavan sarvadharmāḥ parasparaṃ na jānanti na vijānanti na kalpayanti na vikalpayanti śi.sa.146ka/140; vikalpyate — 'das pa la'ang 'di ltar 'das pa zhes rnam par rtog go// atīto'pyevaṃ vikalpyate ‘atītaḥ’ la.a.63ka/8; kalpyate—ri mo bris pa'i gzhi mthon dman med pa la byis pa rnams mthon dman du rnam par rtog go// citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante la.a.91kha/38;
  • saṃ.
  1. vikalpaḥ, kalpanam — gting mi tshugs pa log pa'i rnam par rtog pa dag gis chog go// iti alamapratiṣṭhitairmithyāvikalpaiḥ pra.vṛ.280ka/22; vikalpanam — de ni gcig tu 'dzin pa'i yul yin pa'i phyir ro/ /des na 'di la rnam par rtog pa med do// tadekaparāmarśaviṣayatvāt tadasat vikalpanam pra.a.41ka/47; snang dang 'jug par rnam rtog pas/ /mi brtson rnams la skye bar 'gyur// saṃjāyate'yuktānāmābhā vṛttirvikalpanaiḥ la.a.182ka/148; vikalpanā — de lta bu dang mthun pa'i tshul gyi dbye ba tshad med pas ngo bo nyid du rnam par rtog pa la brten pa de bye brag tu bya ba'i phyir rnam par rtog pa gang yin pa/ de ni bye brag tu rnam par rtog pa zhes bya'o// ityevaṃbhāgīyenāpramāṇena prabhedanayena yā svabhāvavikalpādhiṣṭhānā tadviśiṣṭārthavikalpanā ayamucyate viśeṣavikalpaḥ bo.bhū.29ka/35; kā.ā.334kha/3.2
  2. vitarkaḥ — 'du 'dzi dang mi dge ba'i rnam par rtog pa thag bsrings pa'i phyir saṃsargākuśalavitarkadūrīkaraṇāt abhi.bhā.8ka/892; rnam rtog me yis bdag lus bsregs pa bzhin// vitarkavahnirdahatīva māṃ punaḥ jā.mā.177kha/206; rnam par rtog pa yongs su dor// vitarkān parivarjayet bo.a.23kha/8. 2; parivitarkaḥ — de nas bcom ldan 'das kyis byang chub sems dpa' de dag gi sems kyi rnam par rtog pa thugs kyis thugs su chud nas atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya sa.pu. 81kha/138; vimarśaḥ — de kho na nyid mi nyams na yang rnam par phye ste snang bar mi 'gyur ba'am/ rnam par phye nas snang ba na yang gal te yongs su gcod par byed pa rjes la thob pa dag pa 'jig rten pa'i shes pa rnam par rtog pa'i shes pa skye bar 'gyur na (?) (a)pracyutatattvasyāpi vibhāgenāvabhāsanameva vā na syāt, viruddhā(? vibhaktā)vabhāsanasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayaḥ pṛṣṭhabhāvī notpadyate ta.pa.328kha/1124; parāmarśaḥ — gang yang rung ba rnam par rtog pa na gzhan mi rtog pa'i phyir ro dang gzugs la sogs pa bzhin no// ekataraparāmarśe satyaparasyāparāmarśanāt, rasarūpādivat ta.pa.127ka/704; vicāraḥ — ci ge de 'di yin nam 'on te ma yin zhes/ /rnam rtog g.yeng bas syātkiṃ nu so'yamuta neti vicāradolālolasya jā.mā.10ka/9; vicāraṇā — spyod dam mi spyod snyam pa yi/ /rnam par rtog pa rnam spangs nas// viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām śa.bu.110kha/10
  3. kalpanā—'dir rnam par rtog pa gnyis te/ res 'ga' med par dgag pa'i ngo bo'i ma byas pa dang 'jig pa dag gis sam ma yin pa'i dgag pa'i ngo bo dag gis rtag pa nyid du 'dod atra dvayī kalpanā—kiṃ prasajyapratiṣedharūpābhyāmakṛtakatvāvināśābhyāṃ nityatvamiṣṭam, paryudāsarūpābhyāṃ vā ta.pa.174kha/807; parikalpanā — de tshe'ang bdag nyid yin snyam pa'i/ /rnam rtog de ni log pa ste// ahameva tadāpīti mithyeyaṃ parikalpanā śi.sa.192ka/192; bdag gis de ni myong snyam pa'i/ /rnam par rtog de log pa ste// ahameva tadāpīti mithyeyaṃ parikalpanā bo.a.27ka/8.98
  4. saṅkalpaḥ — 'tshe ba'i rnam rtog sdig pas ni/ /rdo rje lta bus yang dag bcom// hiṃsāsaṅkalpapāpena vajreṇeva samāhataḥ a.ka.343ka/45.11; sdig pa'i sems ldan gnyis skyes 'di'i/ /rnam rtog 'di ni 'jigs su rung// saṅkalpo'yaṃ dvijasyāsya krūraḥ kaluṣacetasaḥ a.ka.52ka/5.61; rnam par rtog pa thams cad spangs pa'i gtso bo sarvasaṅkalpavarjito nāyakaḥ ta.si.66kha/176
  5. vitarkitam — gang 'di phan pa dang ldan pa/ byams pa dang ldan pa/ sems can thams cad la phan pa dang bde bar bya ba'i phyir rnam par rtog cing rnam par dpyod pa/ de dag la rnam par rtog pa yin yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati da. bhū.189ka/16;

{{#arraymap:rnam par rtog pa

|; |@@@ | | }}