rnam par rtog pa'i shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par rtog pa'i shes pa
vikalpajñānam — rnam par rtog pa'i shes pas nges pa'i don ni nye ba (dang nye ba ma yin pa ) dag las shes pa'i snang ba tha dad par mi byed do// vikalpajñānenāvasīyamāno hyarthaḥ sannidhānāsannidhānābhyāṃ jñānapratibhāsaṃ na bhinatti nyā.ṭī.45ka/77; vikalpapratyayaḥ — rnam par 'jog par byed pa ni mngon sum gyi rtog pas (? stobs las )byung ba'i rnam par rtog pa'i shes pa yin gyi vyavasthāpakaśca vikalpapratyayaḥ pratyakṣabalotpanno draṣṭavyaḥ nyā.ṭī.46ka/84; vimarśapratyayaḥ — de kho na nyid mi nyams na yang rnam par phye ste snang bar mi 'gyur ba'am/ rnam par phye nas snang ba na yang gal te yongs su gcod par byed pa rjes la thob pa dag pa 'jig rten pa'i shes pa rnam par rtog pa'i shes pa skye bar 'gyur na (?) (a)pracyutatattvasyāpi vibhāgenāvabhāsanameva vā na syāt, viruddhā(? vibhaktā)vabhāsanasyāpi yadi paricchedakaḥ śuddhalaukiko vimarśapratyayaḥ pṛṣṭhabhāvī notpadyate ta.pa.328kha/1124.

{{#arraymap:rnam par rtog pa'i shes pa

|; |@@@ | | }}