rnam par shes pa'i khams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par shes pa'i khams
pā. vijñānadhātuḥ, dhātubhedaḥ — khams drug posa dang chu dang me dang rlung dang nam mkha' dang rnam par shes pa'i khamsgang mdung khyim gyi tshul du lus kyi ming dang gzugs kyi myu gu mngon par 'grub par byed pa rnam par shes pa lnga'i tshogs su gtogs pa dang zag pa dang bcas pa'i yid kyi rnam par shes pa 'di ni rnam par shes pa'i khams zhes bya'o// ṣaṇṇāṃ dhātūnāṃ …pṛthivyaptejovāyvākāśavijñānadhātūnām…yo nāmarūpamabhinirvartayati naḍakalāpayogena pañcavijñānakāyasamprayuktaṃ sāsravaṃ ca manovijñānam, ayamucyate vijñānadhātuḥ śi.sa.124ka/121; rnam par shes pa'i khams gang zhe na/ mig gis dbang ba ni bdag po/ gzugs ni dmigs pa/ gzugs so sor rnam par rig pa ste katamo vijñānadhātuḥ ? yā cakṣurindriyādhipateyā rūpārambaṇaprativijñaptiḥ śi.sa.138kha/133; dra.— mig gi rnam par shes pa'i khams nas yid kyi rnam par shes pa'i khams dang cakṣurvijñānadhāturyāvanmanovijñānadhātuḥ abhi.bhā.34ka/50.

{{#arraymap:rnam par shes pa'i khams

|; |@@@ | | }}