rnam par snang byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par snang byed
* vi. vairocanaḥ — nam mkha' las byung rang byung ba/ /shes rab ye shes me po che/ /'od chen rnam par snang bar byed/ /ye shes snang ba lam me ba// gaganodbhavaḥ svayaṃbhūḥ prajñājñānānalo mahān vairocano mahādīptirjñānajyotirvirocanaḥ vi.pra.49ka/4.51;
  • saṃ. = nyi ma virocanaḥ, sūryaḥ — sūrasūryāryamādityadvādaśātmadivākarāḥ …virocanaḥ a.ko.1.3.30; virocate virocanaḥ ruca dīptāvabhiprītau ca a.vi.1.
  1. 30;
  • nā. vairocanaḥ
  1. nīlakāyiko devaputraḥ — de nas sngon po'i ris kyi lha'i bu rnam par snang byed ces bya ba des bdag la 'di skad ces smras so// tato vairocano nāma nīlakāyiko devaputraḥ so'smānevamāha la.vi.183kha/278
  2. asuraḥ ma.vyu.3396 (58ka).

{{#arraymap:rnam par snang byed

|; |@@@ | | }}