rnam par spangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par spangs
= rnam par spangs pa/ rnam par spangs te/ o nas/ o shing tyaktvā—spros pa thams cad rnam spangs nas// tyaktvā sarvaṃ pravistaram gu.si.5ka/10; vivarjayitvā — rtsed mo dga' ba thams cad rnam spangs te// krīḍāratiṃ sarvaṃ vivarjayitvā sa.pu.6kha/8; de'i phyir gnyi ga'i mtha' ni rnam spangs nas/ /mkhas pas dbus la'ang gnas par yod (? yong )mi byed// tasmādubhe anta vivarjayitvā madhye'pi sthānaṃ na karoti paṇḍitaḥ pra.pa.46ka/54; muktvā lo.ko.1409; vihāya — gnyen dang yongs su bzung ba rnam spangs te vihāya bandhūṃśca parigrahāṃśca jā.mā.4ka/3; vidhūya— 'di dag thams cad rnam spangs shing/ /snang ba med par nam gyur pa// vidhūya sarvāṇyetāni nirābhāso yadā bhavet la.a.172ka/130; avadhūya — spyod dam mi spyod snyam pa yi/ /rnam par rtog pa rnam spangs nas// viṣahyamaviṣahyaṃ vetyavadhūya vicāraṇām śa.bu.110kha/10; visṛjya lo.ko.1409.

{{#arraymap:rnam par spangs

|; |@@@ | | }}