rnam par spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par spyod pa
* kri. vicarati — ngo bo nyid kyis kun 'byung (byung )ba/ /khams gsum dag tu rnam par spyod// svabhāvenaiva saṃbhūtā vicaranti tridhātuke gu.sa.139kha/106; anuvicarati — bsku ba grub pa'i skyes bu ni mi'i gnas thams cad na rnam par spyod kyang mi kun gyis mi mthong ngo// añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati, sarvamārai(? manuṣyai)śca na dṛśyate ga.vyū.320kha/404;
  • saṃ.
  1. vihāraḥ — byang chub sems dpa'i ting nge 'dzin spyi'u tshugs gzhi la rnam par spyod pa'i byin gyi rlabs pa adha(? ava)mūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā ga.vyū.306ka/29
  2. viceṣṭitam — de ltar nges pa'i bdag nyid can gyis yongs brtags nas/ /mdza' shes (? bshes )spobs pa rnams kyis rnam par spyod pa dag// iti sa parigaṇayya niścitātmā praṇayamayāni suhṛdviceṣṭitāni jā.mā.109ka/127;

{{#arraymap:rnam par spyod pa

|; |@@@ | | }}