rnam shes mtha' yas skye mched du nye bar 'gro ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam shes mtha' yas skye mched du nye bar 'gro ba
vijñānānantyāyatanopagāḥ
  1. devasamudāyaviśeṣaḥ — gzhan yang rnam pa thams cad du nam mkha' mtha' yas skye mched las yang dag par 'das te rnam par shes pa mtha' yas so snyam nas rnam shes mtha' yas skye mched rdzogs par byas te gnas pa 'di ni rnam par thar pa lnga pa ste/ 'di lta ste rnam shes mtha' yas skye mched du nye bar 'gro ba'i lha rnams lta bu'o// punaraparaṃ sarvaśa ākāśānantyāyatanaṃ samatikramya ‘anantaṃ vijñānam, anantaṃ vijñānam’ iti vijñānānantyāyatanamupasampadya viharati, tadyathā—devā vijñānānantyāyatanopagāḥ—ayaṃ pañcamo vimokṣaḥ abhi.sphu.306ka/1175
  2. arūpabhavaviśeṣaḥ — srid pa sum cu rtsa gcig…[['du shes med 'du shes med min skye mched du nye bar 'gro ba dang ci yang med pa'i skye mched du nye bar 'gro ba dang rnam shes mtha' yas skye mched du nye bar 'gro ba dang nam mkha' mtha' yas skye mched du nye bar 'gro ba zhes bya ba ni gzugs med pa bzhi'o]]// ekatriṃśad bhavāḥ…naivasaṃjñānāsaṃjñāyatanopagāḥ, ākiñcanyāyatanopagāḥ, vijñānānantyāyatanopagāḥ, ākāśānantyāyatanopagāḥ ityarūpāścatvāraḥ vi.pra.168kha/1.15.

{{#arraymap:rnam shes mtha' yas skye mched du nye bar 'gro ba

|; |@@@ | | }}