rnon po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnon po
*vi. tīkṣṇaḥ — dbang po rnon po tīkṣṇendriyaḥ abhi.bhā.19ka/935; mtshon cha ni/ /rnon pos kyang ni chod mi 'gyur// bhidyate na hi śastreṇa tīkṣṇenāpi jñā. si.38kha/97; mtshon rnon po thogs nas tīkṣṇaṃ śastraṃ gṛhītvā a.sā.435kha/245; lan tshwa'i chu rnon pos tīkṣṇena khārodakena ra.vyā.76kha/5; sutīkṣṇaḥ — mtshon rnon gyis sutīkṣṇaśastraiḥ a.ka.33ka/3.158; kharaḥ — bud med spu gri'i so rnon gyis 'phral la bcad nas 'dor bar byed// chitvā haranti sahasā kṣuradhārākharāḥ striyaḥ a.ka.5kha/50.48; stag rmig rnon po yis/ /rdo ba'i gzhi ni nyams byas shing// kharavyāghrakhurakṣuṇṇaśilātalam a.ka.129kha/66.52; kaṭhinaḥ — byed po gdug pas rtsa ba 'joms pa yi/ /sta gri rnon po 'di ni chas su byas// mūlābhighātī vidhureṇa dhātrā sajjīkṛto'yaṃ kaṭhinaḥ kuṭhāraḥ a.ka.305kha/108.111; śitaḥ — de yis gtad pa'i mtshon rnon gyis/ /g.yo ba med par bcad nas ni// chittvā tayopanītena śitaśastreṇa niścalā a.ka.15ka/51.12; ral gri rnon pos bcad nas drangs pa dang// ākṛṣyamāṇaṃ śitaśastrapātaiḥ jā.mā.43ka/50; niśitaḥ — mtshon cha rnon po śastraṃ niśitam jā.mā.77ka/89; mda' lde'u (mde'u )rnon po can phyung nas samutkṛṣṭaniśitasāyakaḥ jā.mā.146ka/169; ral gri rnon poblangs te niśitaṃ nistriṃśamādāya jā.mā.43ka/50; paṭu — sna'i dbang po rnon pos dri tshor nas paṭunā ghrāṇenāghrāya gandham la.a.153kha/101;

{{#arraymap:rnon po

|; |@@@ | | }}