rnyog pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnyog pa
* vi. āvilam — bimbodayavyayamanāvilatāvilasvacittapravartanavaśājjagati pravṛttam ra.vi.123kha/102; kaluṣam — rnyog pa'i sems kaluṣaṃ…cittam bo.bhū.103ka/131; malinīkṛtam — lobhādidoṣamalinīkṛtamānasānām jā.mā.289/168; luti(ṭi)tam — chu rnyog pa las dwangs pa dang 'dra bar luti(ṭi)taprasāditatoyasādṛśyena sū.a.188kha/86;
  • saṃ. kaluṣam — 'thab pa'i rnyog pa rnams kyis kalikaluṣaiḥ śi.sa.153kha/148; kalaṅkaḥ — tathādhunā mayā kāryaṃ svakulocitakāriṇām nirmalasya kulasyāsya kalaṅko na bhavedyathā bo.a.3.26; kaṣāyaḥ, oyam — kaṣāyāḥ tīrthikadṛṣṭisaṃniśritaṃ kāyādi karma, budśāsanaprasādavipakṣeṇāśraddhyakāluṣyaparigṛhītatvāt abhi.sa.bhā.50kha/70; kāluṣyam — glo bur gyi rnyog pas rnyogs pa āgantukena tu kāluṣyena luti(ṭi)taṃ sū.a.188kha/86; kaṣāyatā — tasya… lokamalakaṣāyatā cāpagacchati da.bhū.208ka/25.

{{#arraymap:rnyog pa

|; |@@@ | | }}