ro ldan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ro ldan
* vi. rasavān — lha la 'os pa'i btung ba dang/ /ro ldan bza' ba de la byin// surocitaṃ dadau tasmai rasavat pānabhojanam a.ka.171kha/19.90; legs par smin zhing ro dang ldan/ /legs par bshad pa gsar pa ni/ /me tog lta bu 'ga' zhig ni/ /khyod kyis rnyed par gyur tam ci// apyanviṣṭāni satpākarasavanti navāni ca subhāṣitāni bhavatāṃ kusumānīva kānicit a.ka.28ka/53.10; sarasaḥ — 'dod pa ro ldan kho na srid pa na/ /'dab brgya'i rtsa ba sbom po nyid du nges// sarasaṃ pṛthumūlameva mene śataśākhasya manobhavaṃ bhavasya a.ka.117ka/64.337; ro dang ldan yang rnam par yangs pa'i me tog don mthun yongs btang nas/ … rkang drug pa ni nags rnams su/ … 'khyam par byed// sarasamapi vihāya vyāyataṃ puṣpasārthaṃ… bhramati… ṣaṭpadaḥ kānaneṣu a.ka.28ka/53.12; madhuraḥ — 'khor brgya phrag du ma yang dbang po rnams mi g.yo bar bcom ldan 'das las chos ro dang ldan no cog nyan par byed do// anekaśatā ca parṣad bhagavataḥ sakāśānmadhuramadhuraṃ dharmaṃ śṛṇotyanijyamānairindriyaiḥ a.śa.118ka/107; rasikaḥ — 'phags rgyal skyed mos tshal du sngon/ /rgyal po dpal ldan 'char byed ni/ /rtse dga'i ro dang ldan pa dag/ /btsun mor bcas pa rnam par gnas// udyāne kelirasikaḥ śrīmānudayanaḥ purā avantiviṣaye rājā vijahāra vadhūsakhaḥ a.ka.262kha/96.2;
  • saṃ.
  1. rasālaḥ i. = bur shing ikṣuḥ — ro ldan dang ni bur shing ngo// rasāla ikṣuḥ a.ko.165kha/2.4.163; rasyata iti rasālaḥ rasa āsvādane rasenālata iti vā ala bhūṣaṇādau a.vi.2.4.163 ii. = a mra āmraḥ — A mra 'dzag byed ro ldan no// āmraścūto rasālaḥ a.ko.156kha/2.4.33; rasamalati bhūṣayatīti rasālaḥ ala bhūṣaṇaparyāptivāraṇeṣu rasamālātīti vā lā dāne a.vi.2.4.33
  2. = g.yos khang rasavatī, pākasthānam — ro ldan g.yos khang tshang mang ngo// rasavatyāṃ tu pākasthānamahānase a.ko.196ka/2.9.27; anekarasayogāt rasavatī a.vi.2.9.27
  3. = dur khrod kyi sa aḍakavatī, śmaśānabhūmiḥ — ro ldan na gnas pa ni phyi rol du ro'i sgras srog nyams pa shi ba'i tshogs so// de 'di la yod pa'i phyir ro ldan te dur khrod kyi sa'o// aḍakavatīnivāsī bāhye aḍakaśabdena naṣṭaprāṇo mṛtakasamūhaḥ, so'syāmastīti aḍakavatī śmaśānabhūmiḥ vi.pra.119kha/1, pṛ.17
  4. sarasī — gang tshe ngang pa'i rgyal po ni/ /rdzing bu gtsang ma dran pa na/ /de tshe nor gyi blo gros ma/ /ro ldan la yang nga mi sred// yadaiva rājahaṃsena smaryate śuci mānasam tadaivāsmai vasumatī sarasīva na rocate a.ka.93ka/9.81
  5. = ma nu rasā, pāṭhā mi.ko.57kha

{{#arraymap:ro ldan

|; |@@@ | | }}