rol

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rol
* kri. (avi.; saka.)
  1. krīḍati — lha gzhon nu ni mi rol to// na deva kumāraḥ krīḍati rā.pa.247ka/145; thams cad mkha' mnyam ni lha mo rnams dang sangs rgyas rnams kyi rol pa ste/ tshogs nas sna tshogs pa'i don spyod pa ni mchog tu rol pa'o// sarve khasamā devyo buddhāśca krīḍanti, sametya viśvārthacaryayā ramante kha.ṭī.159kha/241; krīḍate— rnal 'byor ma brgyad yongs bskor nas/ /dur khrod du ni mgon po rol// śmaśāne krīḍate nātho'ṣṭayoginībhiḥ parivṛtaḥ he.ta.5ka/14
  2. vijahāra— mdzes mas nags kyi mthar ni dal gyis phyin/ /gzugs bzang rtsed 'jos mngon par dga' bas rol// kāntā vanāntaṃ śanakairavāpya līlābhirāmā vijahāra tanvī a.ka.119kha/65.23;

{{#arraymap:rol

|; |@@@ | | }}