rol mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rol mo
* saṃ.
  1. vādyam, vādyabhāṇḍam/vādyarutam — glu dang gar dang rol mo'i sgra yang gzung bya min// gītaṃ na nṛtyamapi vādyarutaṃ na grāhyam pra.pa.41ka/47; mchod pa rdzogs shing rol mo brtul ba dag na skye bo'i tshogs phyir dong ba'i tshe rgyan brtul lo// samāptāyāṃ pūjāyāṃ nirvṛteṣu vādyeṣu viprakrānte janakāye maṇḍanāpanamanam vi.sū.100ka/121; vāditram— gar dang glu dang rol mo dang nṛtyagītavāditrād abhi.bhā.177ka/608; vāditam — bsdus dbyangs ni tshogs pa'i glu zhes bya ba'i don to// yang na bsdus dbyangs ni gar dang glu dang rol mo rnams tshogs pa la brjod do// saṅgītayaḥ sametya gītayaḥ samudāyagītānītyarthaḥ athavā saṅgītakāni nṛttagītavāditāni samuditānyucyante bo.pa.62kha/27
  2. = sil snyan tūryaḥ, o ryam — rol mo dang pheg rdob thams cad dangmchod par byed de sarvatūryatālāvacaraiḥ… satkuryāt a.sā.63ka/35; de las gzhan yang mchod pa'i tshogs/ /rol mo dbyangs snyan yid 'ong ldan/ … sprin rnams so sor gnas gyur cig// ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ tūryasaṅgītimeghāśca bo.a.4kha/2.20
  3. gāndharvam — rang bzo dang gar gyi cho ga dang gtam dang rol mo dang sgrung gtam dga' ba bskyed pa kāvyanāṭakākhyānagāndharvetihāsasampraharṣaṇāni da.bhū.214kha/29; rgyal po khyod rol mo shin tu mkhyen to zhes bdag gis thos śrutaṃ me rājan yathā tvaṃ gāndharvakuśala iti a.śa.49kha/43
  4. nāṭakaḥ — chos rnams rang bzhin dag pa la/ /rol mo 'di dag rab tu bsgom// svabhāvaśuddhadharmeṣu nāṭako'yaṃ prabhāvyate gu.sa.108kha/40
  5. lāsaḥ — lha mos bzhad gad rol mo yis//rab tu mchod cing grong du gshegs// apsarairhāsyalāsādyaiḥ pūjyamānāḥ purīṃ gatāḥ la.a.57kha/3; krīḍā — de ltar sems dpa' chen po de de na lang tsho la bab cing bsod nams phun sum tshogs pa'i mthu las byung ba'i rol mo byed pa la lta zhing 'dug 'dug pa las iti sa mahāsattvo yauvanānuvṛttyā puṇyasamṛddhiprabhāvopanataṃ krīḍāvidhimanubhavan jā.mā.187kha/218;

{{#arraymap:rol mo

|; |@@@ | | }}