rtag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtag pa
*vi. nityam — gang gi rang bzhin 'jig med pa/ /de la mkhas rnams rtag ces brjod// nityaṃ tamāhurvidvāṃso yaḥ svabhāvo na naśyati pra.a.132ka/141; dhruvam — gang zhigma rtogs rtogs phyir 'jigs med rtag pa'i lam ston pa yaḥ…abuddhabodhanārthamabhayaṃ mārgaṃ dideśa dhruvam ra.vi.77kha/7; śāśvatam — zag pa med…/brtan zhi rtag pa 'pho ba med pa'i gnas// anāsravaṃ…dhruvaṃ śivaṃ śāśvatamacyutaṃ padam ra.vi.117ka/82; sthiram — rgyu rtag par smra ba'i ltar na rkyen la ltos pa yin na ni/ skyed par byed pa'i ngo bo nyid gzhan zhig 'byung ngo zhes bya bar gsal ba yin te tat sthirahetuvādinaḥ hetoḥ pratyayāntarāpekṣakārakasya vyaktaṃ svabhāvāntarasyotpattiḥ he.bi.1246kha/62;

{{#arraymap:rtag pa

|; |@@@ | | }}