rtags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtags
# = mtshan ma cihnam — klu dag gsod pa'i rtags gyur gos dmar zung// pannagavadhyacihnaṃ…pāṭalapaṭṭayugmam a.ka.308ka/108.134; lāñchanam — dam pa'i las 'bras spyod pa yi/ /rtags ni dri ma med pa'i yid// satkarmaphalabhogasya lāñchanaṃ vimalaṃ manaḥ a.ka.45ka/4.101; lakṣma — 'di nyid bdag nyid che rnams kyi/ /snying stobs spro bas mtho ba'i rtags// etadevonnataṃ lakṣma sattvotsāhamahātmanām a.ka.63kha/6.122; aṅkaḥ — utsaṅgacihnayoraṅkaḥ a.ko.3.3.4
  1. pā. = gtan tshigs liṅgam — de la rang gi don rjes su dpag par bya ba la tshul gsum pa'i rtags las shes pa gang yin pa'o// tatra svārthaṃ trirūpālliṅgād yadanumeye jñānaṃ tadanumānam nyā.bi.231ka/89; tshul gsum pa'i rtags trirūpaliṅgam pra.a.123kha/467; rtags bshad pa liṅgākhyānam nyā.ṭī.72kha/188; hetuḥ — rtags dang rtags can gyi ngo bo hetuhetumadbhāvaḥ ta.pa.247kha/968
  2. aṅgam — des na bye brag spyi chos tha/ /dad phyir rtags dang rtags can nyid// bhedasāmānyayordharmabhedādaṅgāṅgitā tataḥ pra.vā.4.186; de la khas blangs 'bras rtags te tatrābhyupāyaḥ kāryāṅgam pra.a.173ka/524
  3. liṅgam — ming dang rtags kyi rjes bshad pa// nāmaliṅgānuśāsanam a.ko.1.1.2; prāyaśo rūpabhedena sāhacaryācca kutracit strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit a.ko.1.1.3
  4. = pho mtshan liṅgam — gci ba'i bya ba ni shes rab bo/ /b+ha ga'am rtags ni thabs so// mūtrakriyā prajñā bhaga upāyaḥ liṅgaṃ vā vi.pra.232kha/2.30; rtags kyi dri ma liṅgamalam vi.pra.170ka/3.161
  5. = rtags nyid liṅgatā — yod gnyis ldan pa'i du ba'i dngos/ /dus gcig tshe na gzhan gyur pas/ /nges pa'i dus su'ang du ba ni/ /me yi rtags su mi 'gyur ro// sandihyamānavapuṣo dhūmasyāpyekadhā'nyathā bhāvānniścayakāle'pi na syāt tejasi liṅgatā ta.sa.56ka/541
  6. liṅganam — phyag rgya rtags dang mtshan ma ste/ /'dis ni rigs ni mtshon par bya// mudraṇaṃ liṅganāṅkaṃ cāṅkena lakṣate kulam he.ta.20ka/64.

{{#arraymap:rtags

|; |@@@ | | }}