rtags can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtags can
vi. liṅgī — rtags dang rtags can gang kho na mngon sum gyis 'brel pa mthong ba'i rtags can de kho na rtags de nyid kyis dus gzhan du the tshom gcad par bya ba'i phyir rjes su dpag pa gang yin pa yayoreva hi liṅgaliṅgino pratyakṣeṇa sambandho dṛṣṭaḥ, sa eva liṅgī tenaiva liṅgena kālāntare saṃśayavyavacchedāya yadānumīyate ta.pa.273ka/1014; lha khang se+ogs kyi rab gnas sogs/ /rtags can gyis ni rtag tu bya// vihārādeḥ pratiṣṭhādyaṃ kartavyaṃ liṅginā sadā vi.pra.110ka/1, pṛ.5; laiṅgikam — don rig 'das pa dpe dag dang/ /bral zhing rtags ni yod min te/ /cis grub gang phyir de la ni/ /mngon sum ma yin rtags can min// atītamapadṛṣṭāntamaliṅgaṃ cārthavedanam siddhaṃ tatkena tasmin hi na pratyakṣaṃ na laiṅgikam pra.vā.2.180; hetumat — rtags dang rtags can gyi ngo bo hetuhetumadbhāvaḥ ta.pa.247kha/968.

{{#arraymap:rtags can

|; |@@@ | | }}