rtogs par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par
gantum — gzhan gyis kyang gzhan las rtogs par/ /mi rigs pareṇāpyanyato gantumayuktam pra.vā.4.12; pratyetum — sgras ni sngar ma rtogs pa rtogs par nus pa'ang ma yin te na ca śabdāt prāgapratipannaṃ pratyetuṃ śakyam pra.a.11ka/13; boddhum — so so re rer rtogs par ni/ /bskal pa'i bar du'ang nus ma yin// pratyekaṃ śaknuyād boddhuṃ vastu kalpāntarairapi pra.a.44kha/51; gzhan du 'thad pa kho na'i phyir/ /nus pa rtogs par mi nus te// anyathaivotpannatvācchaktirboddhuṃ na śakyate ta.sa.96kha/861; pratipattum — 'on kyang ma brjod na rtogs pa po rnams kyis ji lta ba bzhin du gnas pa'i rang bzhin rtogs par mi nus te kiṃ tu anukte yathāvadavasthitaṃ svabhāvaṃ pratipattā pratipattuṃ na samarthaḥ pra.pa.145ka/192; prativeddhum — rtogs pa'i skal ba can ni mi g.yo ba rtogs par 'gyur ba'i skal ba can gang yin pa'o// prativedhanābhavyo yo'kopyaḥ prativeddhuṃ bhavyaḥ abhi.bhā.32ka/991; avagamayitum — dbang po las 'das pa phyin ci ma log par don rtogs par nus pa ma yin no// nālamatīndriyamarthamaviparītamavagamayitum ta.pa.130kha/712; pratyāyayitum — brjod pa tsam nyid na 'jig pa na khyed la gzhan gyi sgras gzhan gyis don rtogs par mi nus te uccaritamātre hi naṣṭe śabde na cānyo'nyānarthaṃ pratyāyayituṃ śaknuyāt ta.pa.160ka/773; vyutpādayitum — 'dir rang nyid ni rtogs par nus pa ma yin te na hi svayaṃ vyutpādayitumidaṃ śakyam pra.a.8kha/10.

{{#arraymap:rtogs par

|; |@@@ | | }}