rtogs par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs par bya ba
= rtogs bya
  1. adhigamanam — gong nas gong du sa thams cad kyi rang gi mtshan nyid rtogs par bya ba la mkhas pa sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya la.a.58kha/5; pratyāyanam — chos rtogs par bya ba la nye bar 'jal ba yang nus pa ma yin te nāpyupamānaṃ samarthaṃ dharmapratyāyane ta.pa.131ka/713; pratipādanam — de lta yin dang re zhig rgol ba rang nyid ma rtogs par ji ltar gzhan rtogs par bya ba'i don du sgrub par byed pa len par byed tataśca vādī svayameva vā tadapratipannaḥ kathaṃ parapratipādanāya sādhanamupādāsyate ta.pa.217kha/905
  2. gamyatvam — drug po rnams yod pa nyid yin te/ yod pa dmigs par byed pa'i tshad mas rtogs par bya ba yin pa'i phyir ro// ṣaṇṇāmastitvaṃ hi sadupalambhakapramāṇagamyatvam ta.pa.262kha/241.

{{#arraymap:rtogs par bya ba

|; |@@@ | | }}