rtogs shig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs shig
= rtogs kri.
  1. āgamitaṃ kuru — gal te de lta na legs par rtogs shig yadyevaṃ svāgamitaṃ kuru vi.va.212kha/1.87; vyavacārayatām — dge slong dag khyed de bzhin gshegs pa'i ye shes la nye bar gyur gyis ltos shig rtogs shig itastathāgatajñānaṃ vyavalokayadhvaṃ bhikṣavo vyavacārayadhvam sa.pu.72kha/121
  2. vikalpayet — lus dang longs spyod gnas 'dra bar/ /srid pa gsum la ma rtogs shig/ dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpayet la.a.171kha/130.

{{#arraymap:rtogs shig

|; |@@@ | | }}