rtse mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtse mo
* saṃ.
  1. agram — skra dang sen mo'i rtse mo la sogs pa'i mtshan nyid keśanakhāgrādilakṣaṇaḥ pra.a.56ka/64; sna'i rtse mo'am nāsikāgrāt śrā.bhū.84ka/220; brtan pa sten cig khyod kyi 'dod pa gang/ /de ni 'bad med lag pa'i rtse na gnas// bhajasva dhairyaṃ tava vāñchitaṃ yat tadaprayatnopanataṃ karāgre a.ka.300kha/108.78; rwa rtse viṣāṇāgra(–) jā.mā.208ka/242; śikharam—de ni ri yi rtse las ji srid lhung gyur pa sa śailaśikharānnipapāta yāvat a.ka.33ka/53.52; ri rab ri'i rtse mo la sogs pa'i yul gyi khyad par sumerugiriśikharādideśaviśeṣaḥ ta.pa.249kha/973; śekharaḥ — mchod rten rtser stūpaśekhare a.ka.78kha/7.82; mtsho chu dri ma med pa'i 'gram na gnas pa'i shing dang ri la sogs pa'i gzugs brnyan shing dang ri'i rtse mo thur du bltas pa dmigs na vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbānyadhogataśākhādiśikharaśekharāṇyupalabhyante ta. pa.129kha/710; śṛṅgam — ri yi rtse mo śṛṅgāṇi mahīdharāṇām jā.mā.202kha/235; kye ma kwa ye dar rgyas che/ /che zhing mtho ba'i rtser 'dzegs pa// aho bata mahotkarṣaśṛṅgāroho mahodayaḥ a.ka.45kha/4.111; śiraḥ — ri yi rtse mor 'dzegs nas āruhyādriśiraḥ a.ka.32kha/53. 51; 'phrog byed rkang pa dza h+nu yi/ /bu mo'i chu gos rtse la btags/ /lha min dogs med lha dga' ba'i/ /dga' ston rgyal mtshan rgyal gyur cig// haripādaḥ śirolagnajahnukanyājalāṃśukaḥ jayatyasuraniḥśaṅkasurānandotsavadhvajaḥ kā.ā.324kha/2.80; śīrṣam — mda' yab thams cad kyi rtse mo las kyang rin po che sna bdun gyi rang bzhin gyi shing skyes te sarvasmiṃśca khoḍakaśīrṣe saptaratnamayo vṛkṣo jātaḥ a.sā.425kha/240; śīrṣakam — ri dbang rtse mo'i rnam pa can// girīndraśīrṣakākārā a.ka.153ka/15.16; śikhā — mar me'i rtse mo lta bu yis/ /skye bo rmongs pa'i rab rib phrogs// janasya mohatimiraṃ jahurdīpaśikhā iva a.ka.27kha/53.7; rlung bsnun mar me rtse vātāhatā dīpaśikhā a.ka.31kha/3.146; gtsug tor rtse uṣṇīṣaśikhā a.ka.198ka/22. 55; kūṭaḥ, o ṭam — ri'i rtse mo'i parvatakūṭānām śrā.bhū. 32ka/80; koṭiḥ — gsar pa'i khrag gis bsgos pa yi/ /sder mo'i rtse mos sa la 'brad// pratyagraśoṇitāsaktanakhakoṭikṣatāvaniḥ a.ka.130ka/66.61; de bas 'di ni rmig pas rgyob la chom/ /yang na rwa rtses 'di yi dregs pa sel// mathāna dhṛtvā tadimaṃ kṣureṇa vā viṣāṇakoṭyā madamasya voddhara jā.mā.208ka/242; rdo rje rtse mo rab 'phro ba/ /rang gi lag gis gsor byed pa// ullālayadbhiḥ svakaraiḥ prasphuradvajrakoṭibhiḥ nā.sa.1ka/4; mūrdhā — 'jig rten na yang shing gi rtse mo nas ltung ba'am 'da' ba ste vṛkṣādimūrdhabhyo hi loke pāto vā bhaved, atipāto vā abhi.sphu.167ka/908; lhun po'i rtser merormūrdhni a.ka.43ka/4.76; rtse mo zhes bya ba'i sgra 'di ni rab kyi mtha' ston pa yin te mūrdhaśabdo'yaṃ prakarṣaparyantavācī abhi.sphu.167ka/908; viṭaṅkaḥ—des na shes pa de ni rjes su 'gro ba dang ldog pa'i dngos pos brtsigs pa'i tha dad pa'i 'bras bu'i mkhar gyi rtse mor 'dzeg par byed do// tatastu jñānamanvayavyatirekabhāvopakalpitabhedaṃ kāryakoṭiviṭaṅkamārohati pra.a.231kha/590; śaṅkuḥ — chu klung rtse gsum zhes pa dang/ /de na lcags kyi rtse yi ri// triśaṅkurnāma taṭinī tatrāyaḥśaṅkuparvataḥ a. ka.60kha/6.86; de nas rgyun gcig ri bo la/ /yang yang mtshon gyi rtse mo yis/ /bsnun cing brkos pa dag gis ni/ /stobs ldan shin tu rtul bas 'dzegs// balavān mudga (hu li.pā.)rāghātanikhātaiḥ śastraśaṅkubhiḥ ekadhāraṃ tataḥ śailamārurohātisāhasaḥ a.ka.110kha/64. 266; śūlam — bar snang la gnas rdo rje ni/ /rtse mo lnga pa rnam par bsgom// antarikṣagataṃ vajraṃ pañcaśūlaṃ prabhāvayet gu.sa.115ka/54; dpal kye rdo rje'i mar me'i rtse mo lta bu'i gdams pa zhes bya ba śrīhevajrapradīpaśūlopamāvavādakanāma ka.ta.1220; śūkaḥ, o kam—nA da rdo rje'i mtshan ma rtse gcig ste nādo vajracihnamekaśūkam vi.pra.157ka/1.5; śūko'strī ślakṣṇatīkṣṇāgre a.ko.196ka/2.9.23; śyati svāpagamanena dhānyaṃ tanūkarotīti śūkaḥ śo tanūkaraṇe a.vi.2.9.23; añcalaḥ, o lam—rlung gis rab bskyod 'khri shing rab tu g.yo ba'i 'dab rtse ltar mi brtan// vicaladanilodvelladvallīdalāñcalacañcalaḥ a.ka.65ka/59.136; sānuḥ ma.vyu.5270 (79ka)
  2. = gtsug phud cūḍā, mayūrasya śikhā — gtsug phud rtse mo śikhā cūḍā a.ko.168kha/2.5.31; cudyate vāyuneti cūḍā cuda preraṇe a.vi.2.5.31
  3. dhārā, niśitamukham — rtse mo dag la me gnas pa/ /brgya byin gyi ni rdo rje gang/ /'di ni dran na lha min gyi/ /bud med mngal ni lhung bar byed// idaṃ maghonaḥ kuliśaṃ dhārāsannihitānalam smaraṇaṃ yasya daityastrīgarbhapātāya kalpate kā.ā.331kha/2.288;

{{#arraymap:rtse mo

|; |@@@ | | }}