rtsi ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsi ba
* kri. (varta., saka.; brtsi bhavi., brtsis bhūta., rtsis vidhau) gaṇayati — 'phral la nyid du chags pa yi/ /rnam 'gyur las ni sbas pa brjed/ /glu blangs 'dod pas myos pa rnams/ /'jigs pa dag gis ga la rtsi// sahasaiva vikāreṇa rāgādvismṛtasaṃvṛtiḥ agāyanmadanakṣībā gaṇayanti bhayaṃ kutaḥ a.ka.149kha/14.123; gaṇyate — lus kyis mngon du byed pa ni dad pas mos pa dang mthong bas thob pa'i nang du 'dus pas mi rtsi'o// gal te rtsi na dbang po'i sgo nas ni gsum mo// kāyasākṣī śraddhādhimuktadṛṣṭiprāptayorantarbhūta iti na gaṇyate yadi punargaṇyate, indriyatastrayaḥ abhi.sphu.226kha/1010; dra.nor du mi rtsi na dhanāyate śi.sa.148kha/143; nongs pa can du mi rtsi ba nāparādhyate śa.bu.112kha/66
  • saṃ.
  1. gaṇanā — 'dra bar rtsi ba'i phyir samagaṇanārtham abhi.bhā.26ka/965
  2. gaṇitam — rgyal ba sangs rgyas sogs sems can/ /bden par smra ba thams cad kyi/ /rtsi sogs phyogs re shes pa la/ /khyad par nges par gzung du med// gaṇitādyekadeśe tu sarveṣāṃ satyavāditā jinabuddhādisattvānāṃ viśeṣo nāvadhāryate ta.sa.114kha/995
  3. ādṛtatā — dam pas rtsi ba min zhe na// na cedādṛtatā śiṣṭaiḥ pra.a.8kha/10.

{{#arraymap:rtsi ba

|; |@@@ | | }}